द्वितीया - (स्त्री) എന്നതിൻ്റെ താരതമ്യം


 
പ്രഥമാ  ഏകവചനം
द्वितीया
रमा
सर्वा
विश्वपाः
हाहाः
जरा
नासिका
निशा
പ്രഥമാ  ദ്വിവചനം
द्वितीये
रमे
सर्वे
विश्वपौ
हाहौ
जरसौ / जरे
नासिके
निशे
പ്രഥമാ  ബഹുവചനം
द्वितीयाः
रमाः
सर्वाः
विश्वपाः
हाहाः
जरसः / जराः
नासिकाः
निशाः
സംബോധന  ഏകവചനം
रमे
सर्वे
विश्वपाः
हाहाः
जरे
नासिके
निशे
സംബോധന  ദ്വിവചനം
रमे
सर्वे
विश्वपौ
हाहौ
जरसौ / जरे
नासिके
निशे
സംബോധന  ബഹുവചനം
रमाः
सर्वाः
विश्वपाः
हाहाः
जरसः / जराः
नासिकाः
निशाः
ദ്വിതീയാ  ഏകവചനം
द्वितीयाम्
रमाम्
सर्वाम्
विश्वपाम्
हाहाम्
जरसम् / जराम्
नासिकाम्
निशाम्
ദ്വിതീയാ  ദ്വിവചനം
द्वितीये
रमे
सर्वे
विश्वपौ
हाहौ
जरसौ / जरे
नासिके
निशे
ദ്വിതീയാ  ബഹുവചനം
द्वितीयाः
रमाः
सर्वाः
विश्वपः
हाहान्
जरसः / जराः
नसः / नासिकाः
निशः / निशाः
തൃതീയാ  ഏകവചനം
द्वितीयया
रमया
सर्वया
विश्वपा
हाहा
जरसा / जरया
नसा / नासिकया
निशा / निशया
തൃതീയാ  ദ്വിവചനം
द्वितीयाभ्याम्
रमाभ्याम्
सर्वाभ्याम्
विश्वपाभ्याम्
हाहाभ्याम्
जराभ्याम्
नोभ्याम् / नासिकाभ्याम्
निड्भ्याम् / निशाभ्याम्
തൃതീയാ  ബഹുവചനം
द्वितीयाभिः
रमाभिः
सर्वाभिः
विश्वपाभिः
हाहाभिः
जराभिः
नोभिः / नासिकाभिः
निड्भिः / निशाभिः
ചതുർഥീ  ഏകവചനം
द्वितीयस्यै / द्वितीयायै
रमायै
सर्वस्यै
विश्वपे
हाहै
जरसे / जरायै
नसे / नासिकायै
निशे / निशायै
ചതുർഥീ  ദ്വിവചനം
द्वितीयाभ्याम्
रमाभ्याम्
सर्वाभ्याम्
विश्वपाभ्याम्
हाहाभ्याम्
जराभ्याम्
नोभ्याम् / नासिकाभ्याम्
निड्भ्याम् / निशाभ्याम्
ചതുർഥീ  ബഹുവചനം
द्वितीयाभ्यः
रमाभ्यः
सर्वाभ्यः
विश्वपाभ्यः
हाहाभ्यः
जराभ्यः
नोभ्यः / नासिकाभ्यः
निड्भ्यः / निशाभ्यः
പഞ്ചമീ  ഏകവചനം
द्वितीयस्याः / द्वितीयायाः
रमायाः
सर्वस्याः
विश्वपः
हाहाः
जरसः / जरायाः
नसः / नासिकायाः
निशः / निशायाः
പഞ്ചമീ  ദ്വിവചനം
द्वितीयाभ्याम्
रमाभ्याम्
सर्वाभ्याम्
विश्वपाभ्याम्
हाहाभ्याम्
जराभ्याम्
नोभ्याम् / नासिकाभ्याम्
निड्भ्याम् / निशाभ्याम्
പഞ്ചമീ  ബഹുവചനം
द्वितीयाभ्यः
रमाभ्यः
सर्वाभ्यः
विश्वपाभ्यः
हाहाभ्यः
जराभ्यः
नोभ्यः / नासिकाभ्यः
निड्भ्यः / निशाभ्यः
ഷഷ്ഠീ  ഏകവചനം
द्वितीयस्याः / द्वितीयायाः
रमायाः
सर्वस्याः
विश्वपः
हाहाः
जरसः / जरायाः
नसः / नासिकायाः
निशः / निशायाः
ഷഷ്ഠീ  ദ്വിവചനം
द्वितीययोः
रमयोः
सर्वयोः
विश्वपोः
हाहौः
जरसोः / जरयोः
नसोः / नासिकयोः
निशोः / निशयोः
ഷഷ്ഠീ  ബഹുവചനം
द्वितीयानाम्
रमाणाम्
सर्वासाम्
विश्वपाम्
हाहाम्
जरसाम् / जराणाम्
नसाम् / नासिकानाम्
निशाम् / निशानाम्
സപ്തമീ  ഏകവചനം
द्वितीयस्याम् / द्वितीयायाम्
रमायाम्
सर्वस्याम्
विश्वपि
हाहे
जरसि / जरायाम्
नसि / नासिकायाम्
निशि / निशायाम्
സപ്തമീ  ദ്വിവചനം
द्वितीययोः
रमयोः
सर्वयोः
विश्वपोः
हाहौः
जरसोः / जरयोः
नसोः / नासिकयोः
निशोः / निशयोः
സപ്തമീ  ബഹുവചനം
द्वितीयासु
रमासु
सर्वासु
विश्वपासु
हाहासु
जरासु
नःसु / नस्सु / नासिकासु
निट्त्सु / निट्सु / निशासु
പ്രഥമാ  ഏകവചനം
विश्वपाः
हाहाः
പ്രഥമാ  ദ്വിവചനം
विश्वपौ
जरसौ / जरे
പ്രഥമാ  ബഹുവചനം
विश्वपाः
हाहाः
जरसः / जराः
സംബോധന  ഏകവചനം
विश्वपाः
हाहाः
സംബോധന  ദ്വിവചനം
विश्वपौ
जरसौ / जरे
സംബോധന  ബഹുവചനം
विश्वपाः
हाहाः
जरसः / जराः
ദ്വിതീയാ  ഏകവചനം
द्वितीयाम्
विश्वपाम्
हाहाम्
जरसम् / जराम्
ദ്വിതീയാ  ദ്വിവചനം
विश्वपौ
जरसौ / जरे
ദ്വിതീയാ  ബഹുവചനം
विश्वपः
हाहान्
जरसः / जराः
नसः / नासिकाः
निशः / निशाः
തൃതീയാ  ഏകവചനം
विश्वपा
जरसा / जरया
नसा / नासिकया
निशा / निशया
തൃതീയാ  ദ്വിവചനം
द्वितीयाभ्याम्
रमाभ्याम्
सर्वाभ्याम्
विश्वपाभ्याम्
हाहाभ्याम्
जराभ्याम्
नोभ्याम् / नासिकाभ्याम्
निड्भ्याम् / निशाभ्याम्
തൃതീയാ  ബഹുവചനം
द्वितीयाभिः
सर्वाभिः
विश्वपाभिः
हाहाभिः
नोभिः / नासिकाभिः
निड्भिः / निशाभिः
ചതുർഥീ  ഏകവചനം
द्वितीयस्यै / द्वितीयायै
सर्वस्यै
विश्वपे
जरसे / जरायै
नसे / नासिकायै
निशे / निशायै
ചതുർഥീ  ദ്വിവചനം
द्वितीयाभ्याम्
रमाभ्याम्
सर्वाभ्याम्
विश्वपाभ्याम्
हाहाभ्याम्
जराभ्याम्
नोभ्याम् / नासिकाभ्याम्
निड्भ्याम् / निशाभ्याम्
ചതുർഥീ  ബഹുവചനം
द्वितीयाभ्यः
रमाभ्यः
सर्वाभ्यः
विश्वपाभ्यः
हाहाभ्यः
जराभ्यः
नोभ्यः / नासिकाभ्यः
निड्भ्यः / निशाभ्यः
പഞ്ചമീ  ഏകവചനം
द्वितीयस्याः / द्वितीयायाः
सर्वस्याः
विश्वपः
हाहाः
जरसः / जरायाः
नसः / नासिकायाः
निशः / निशायाः
പഞ്ചമീ  ദ്വിവചനം
द्वितीयाभ्याम्
रमाभ्याम्
सर्वाभ्याम्
विश्वपाभ्याम्
हाहाभ्याम्
जराभ्याम्
नोभ्याम् / नासिकाभ्याम्
निड्भ्याम् / निशाभ्याम्
പഞ്ചമീ  ബഹുവചനം
द्वितीयाभ्यः
रमाभ्यः
सर्वाभ्यः
विश्वपाभ्यः
हाहाभ्यः
जराभ्यः
नोभ्यः / नासिकाभ्यः
निड्भ्यः / निशाभ्यः
ഷഷ്ഠീ  ഏകവചനം
द्वितीयस्याः / द्वितीयायाः
सर्वस्याः
विश्वपः
हाहाः
जरसः / जरायाः
नसः / नासिकायाः
निशः / निशायाः
ഷഷ്ഠീ  ദ്വിവചനം
द्वितीययोः
विश्वपोः
हाहौः
जरसोः / जरयोः
नसोः / नासिकयोः
निशोः / निशयोः
ഷഷ്ഠീ  ബഹുവചനം
द्वितीयानाम्
रमाणाम्
सर्वासाम्
विश्वपाम्
हाहाम्
जरसाम् / जराणाम्
नसाम् / नासिकानाम्
निशाम् / निशानाम्
സപ്തമീ  ഏകവചനം
द्वितीयस्याम् / द्वितीयायाम्
रमायाम्
सर्वस्याम्
विश्वपि
जरसि / जरायाम्
नसि / नासिकायाम्
निशि / निशायाम्
സപ്തമീ  ദ്വിവചനം
द्वितीययोः
विश्वपोः
हाहौः
जरसोः / जरयोः
नसोः / नासिकयोः
निशोः / निशयोः
സപ്തമീ  ബഹുവചനം
द्वितीयासु
विश्वपासु
हाहासु
नःसु / नस्सु / नासिकासु
निट्त्सु / निट्सु / निशासु