निशा ശബ്ദ രൂപ്

(സ്ത്രീലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
निशा
निशे
निशाः
സംബോധന
निशे
निशे
निशाः
ദ്വിതീയാ
निशाम्
निशे
निशः / निशाः
തൃതീയാ
निशा / निशया
निड्भ्याम् / निशाभ्याम्
निड्भिः / निशाभिः
ചതുർഥീ
निशे / निशायै
निड्भ्याम् / निशाभ्याम्
निड्भ्यः / निशाभ्यः
പഞ്ചമീ
निशः / निशायाः
निड्भ्याम् / निशाभ्याम्
निड्भ्यः / निशाभ्यः
ഷഷ്ഠീ
निशः / निशायाः
निशोः / निशयोः
निशाम् / निशानाम्
സപ്തമീ
निशि / निशायाम्
निशोः / निशयोः
निट्त्सु / निट्सु / निशासु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
निशा
निशे
निशाः
സംബോധന
निशे
निशे
निशाः
ദ്വിതീയാ
निशाम्
निशे
निशः / निशाः
തൃതീയാ
निशा / निशया
निड्भ्याम् / निशाभ्याम्
निड्भिः / निशाभिः
ചതുർഥീ
निशे / निशायै
निड्भ्याम् / निशाभ्याम्
निड्भ्यः / निशाभ्यः
പഞ്ചമീ
निशः / निशायाः
निड्भ्याम् / निशाभ्याम्
निड्भ्यः / निशाभ्यः
ഷഷ്ഠീ
निशः / निशायाः
निशोः / निशयोः
निशाम् / निशानाम्
സപ്തമീ
निशि / निशायाम्
निशोः / निशयोः
निट्त्सु / निट्सु / निशासु


മറ്റുള്ളവ