സംസ്കൃത നാമ വ്യായാമങ്ങൾ - ഇനിപ്പറയുന്നവ പൊരുത്തപ്പെടുത്തുക
ഇനിപ്പറയുന്നവ പൊരുത്തപ്പെടുത്തുക
मास - अकारान्त പുല്ലിംഗം
मासात्
पञ्चमी एकवचनम्
मासैः
तृतीया बहुवचनम्
मासान्
द्वितीया बहुवचनम्
मासाः
सम्बोधन बहुवचनम्
मासम्
द्वितीया एकवचनम्
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
സംബോധന
ദ്വിതീയാ
തൃതീയാ
ചതുർഥീ
പഞ്ചമീ
ഷഷ്ഠീ
സപ്തമീ
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
मासः
मासौ
मासाः
സംബോധന
मास
मासौ
मासाः
ദ്വിതീയാ
मासम्
मासौ
मासः / मासान्
തൃതീയാ
मासा / मासेन
माभ्याम् / मासाभ्याम्
माभिः / मासैः
ചതുർഥീ
मासे / मासाय
माभ्याम् / मासाभ्याम्
माभ्यः / मासेभ्यः
പഞ്ചമീ
मासः / मासात् / मासाद्
माभ्याम् / मासाभ्याम्
माभ्यः / मासेभ्यः
ഷഷ്ഠീ
मासः / मासस्य
मासोः / मासयोः
मासाम् / मासानाम्
സപ്തമീ
मासि / मासे
मासोः / मासयोः
माःसु / मास्सु / मासेषु