अट्टक - (पुं) എന്നതിൻ്റെ താരതമ്യം


 
പ്രഥമാ  ഏകവചനം
अट्टकः
अट्टकम्
रामः
सर्वः
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकः
एका
एकम्
പ്രഥമാ  ദ്വിവചനം
अट्टकौ
अट्टके
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
പ്രഥമാ  ബഹുവചനം
अट्टकाः
अट्टकानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
സംബോധന  ഏകവചനം
अट्टक
अट्टक
राम
सर्व
ज्ञान
सर्व
कतरत् / कतरद्
സംബോധന  ദ്വിവചനം
अट्टकौ
अट्टके
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
സംബോധന  ബഹുവചനം
अट्टकाः
अट्टकानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
ദ്വിതീയാ  ഏകവചനം
अट्टकम्
अट्टकम्
रामम्
सर्वम्
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकम्
एकाम्
एकम्
ദ്വിതീയാ  ദ്വിവചനം
अट्टकौ
अट्टके
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
ദ്വിതീയാ  ബഹുവചനം
अट्टकान्
अट्टकानि
रामान्
सर्वान्
ज्ञानानि
सर्वाणि
कतराणि
തൃതീയാ  ഏകവചനം
अट्टकेन
अट्टकेन
रामेण
सर्वेण
ज्ञानेन
सर्वेण
कतरेण
एकेन
एकया
एकेन
തൃതീയാ  ദ്വിവചനം
अट्टकाभ्याम्
अट्टकाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
തൃതീയാ  ബഹുവചനം
अट्टकैः
अट्टकैः
रामैः
सर्वैः
ज्ञानैः
सर्वैः
कतरैः
ചതുർഥീ  ഏകവചനം
अट्टकाय
अट्टकाय
रामाय
सर्वस्मै
ज्ञानाय
सर्वस्मै
कतरस्मै
एकस्मै
एकस्यै
एकस्मै
ചതുർഥീ  ദ്വിവചനം
अट्टकाभ्याम्
अट्टकाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
ചതുർഥീ  ബഹുവചനം
अट्टकेभ्यः
अट्टकेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
പഞ്ചമീ  ഏകവചനം
अट्टकात् / अट्टकाद्
अट्टकात् / अट्टकाद्
रामात् / रामाद्
सर्वस्मात् / सर्वस्माद्
ज्ञानात् / ज्ञानाद्
सर्वस्मात् / सर्वस्माद्
कतरस्मात् / कतरस्माद्
एकस्मात् / एकस्माद्
एकस्याः
एकस्मात् / एकस्माद्
പഞ്ചമീ  ദ്വിവചനം
अट्टकाभ्याम्
अट्टकाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
പഞ്ചമീ  ബഹുവചനം
अट्टकेभ्यः
अट्टकेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
ഷഷ്ഠീ  ഏകവചനം
अट्टकस्य
अट्टकस्य
रामस्य
सर्वस्य
ज्ञानस्य
सर्वस्य
कतरस्य
एकस्य
एकस्याः
एकस्य
ഷഷ്ഠീ  ദ്വിവചനം
अट्टकयोः
अट्टकयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
ഷഷ്ഠീ  ബഹുവചനം
अट्टकानाम्
अट्टकानाम्
रामाणाम्
सर्वेषाम्
ज्ञानानाम्
सर्वेषाम्
कतरेषाम्
സപ്തമീ  ഏകവചനം
अट्टके
अट्टके
रामे
सर्वस्मिन्
ज्ञाने
सर्वस्मिन्
कतरस्मिन्
एकस्मिन्
एकस्याम्
एकस्मिन्
സപ്തമീ  ദ്വിവചനം
अट्टकयोः
अट्टकयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
സപ്തമീ  ബഹുവചനം
अट्टकेषु
अट्टकेषु
रामेषु
सर्वेषु
ज्ञानेषु
सर्वेषु
कतरेषु
പ്രഥമാ  ഏകവചനം
अट्टकः
अट्टकम्
सर्वः
ज्ञानम्
सर्वम्
कतरत् / कतरद्
പ്രഥമാ  ദ്വിവചനം
अट्टकौ
सर्वौ
പ്രഥമാ  ബഹുവചനം
अट्टकाः
अट्टकानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
സംബോധന  ഏകവചനം
कतरत् / कतरद्
സംബോധന  ദ്വിവചനം
अट्टकौ
सर्वौ
സംബോധന  ബഹുവചനം
अट्टकाः
अट्टकानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
ദ്വിതീയാ  ഏകവചനം
अट्टकम्
अट्टकम्
रामम्
सर्वम्
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकम्
ദ്വിതീയാ  ദ്വിവചനം
अट्टकौ
सर्वौ
ദ്വിതീയാ  ബഹുവചനം
अट्टकान्
अट्टकानि
रामान्
सर्वान्
ज्ञानानि
सर्वाणि
कतराणि
തൃതീയാ  ഏകവചനം
अट्टकेन
अट्टकेन
रामेण
सर्वेण
ज्ञानेन
सर्वेण
कतरेण
एकेन
തൃതീയാ  ദ്വിവചനം
अट्टकाभ्याम्
अट्टकाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
തൃതീയാ  ബഹുവചനം
अट्टकैः
अट्टकैः
रामैः
सर्वैः
ज्ञानैः
सर्वैः
कतरैः
ചതുർഥീ  ഏകവചനം
अट्टकाय
अट्टकाय
रामाय
सर्वस्मै
ज्ञानाय
सर्वस्मै
कतरस्मै
एकस्मै
एकस्यै
एकस्मै
ചതുർഥീ  ദ്വിവചനം
अट्टकाभ्याम्
अट्टकाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
ചതുർഥീ  ബഹുവചനം
अट्टकेभ्यः
अट्टकेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
പഞ്ചമീ  ഏകവചനം
अट्टकात् / अट्टकाद्
अट्टकात् / अट्टकाद्
रामात् / रामाद्
सर्वस्मात् / सर्वस्माद्
ज्ञानात् / ज्ञानाद्
सर्वस्मात् / सर्वस्माद्
कतरस्मात् / कतरस्माद्
एकस्मात् / एकस्माद्
एकस्याः
एकस्मात् / एकस्माद्
പഞ്ചമീ  ദ്വിവചനം
अट्टकाभ्याम्
अट्टकाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
പഞ്ചമീ  ബഹുവചനം
अट्टकेभ्यः
अट्टकेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
ഷഷ്ഠീ  ഏകവചനം
अट्टकस्य
अट्टकस्य
रामस्य
सर्वस्य
ज्ञानस्य
सर्वस्य
कतरस्य
एकस्य
एकस्याः
एकस्य
ഷഷ്ഠീ  ദ്വിവചനം
अट्टकयोः
अट्टकयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
ഷഷ്ഠീ  ബഹുവചനം
अट्टकानाम्
अट्टकानाम्
रामाणाम्
सर्वेषाम्
ज्ञानानाम्
सर्वेषाम्
कतरेषाम्
സപ്തമീ  ഏകവചനം
अट्टके
सर्वस्मिन्
सर्वस्मिन्
कतरस्मिन्
एकस्मिन्
एकस्याम्
एकस्मिन्
സപ്തമീ  ദ്വിവചനം
अट्टकयोः
अट्टकयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
സപ്തമീ  ബഹുവചനം
अट्टकेषु
अट्टकेषु
रामेषु
सर्वेषु
ज्ञानेषु
सर्वेषु
कतरेषु