കൃദന്ത - सम् + मन्द् - मदिँ स्तुतिमोदमदस्वप्नकान्तिगतिषु - भ्वादिः - सेट्


 
കൃത പ്രത്യയ്
കൃദന്ത
ल्युट्
सम्मन्दनम् / संमन्दनम्
अनीयर्
सम्मन्दनीयः / संमन्दनीयः - सम्मन्दनीया / संमन्दनीया
ण्वुल्
सम्मन्दकः / संमन्दकः - सम्मन्दिका / संमन्दिका
तुमुँन्
सम्मन्दितुम् / संमन्दितुम्
तव्य
सम्मन्दितव्यः / संमन्दितव्यः - सम्मन्दितव्या / संमन्दितव्या
तृच्
सम्मन्दिता / संमन्दिता - सम्मन्दित्री / संमन्दित्री
ल्यप्
सम्मन्द्य / संमन्द्य
क्तवतुँ
सम्मन्दितवान् / संमन्दितवान् - सम्मन्दितवती / संमन्दितवती
क्त
सम्मन्दितः / संमन्दितः - सम्मन्दिता / संमन्दिता
शानच्
सम्मन्दमानः / संमन्दमानः - सम्मन्दमाना / संमन्दमाना
ण्यत्
सम्मन्द्यः / संमन्द्यः - सम्मन्द्या / संमन्द्या
अच्
सम्मन्दः / संमन्दः - सम्मन्दा - संमन्दा
घञ्
सम्मन्दः / संमन्दः
सम्मन्दा / संमन्दा


സനാദി പ്രത്യയ്

ഉപസർഗങ്ങൾ