കൃദന്ത - सम् + नद् + सन् - णदँ अव्यक्ते शब्दे - भ्वादिः - सेट्


 
കൃത പ്രത്യയ്
കൃദന്ത
ल्युट्
सन्निनदिषणम् / संनिनदिषणम्
अनीयर्
सन्निनदिषणीयः / संनिनदिषणीयः - सन्निनदिषणीया / संनिनदिषणीया
ण्वुल्
सन्निनदिषकः / संनिनदिषकः - सन्निनदिषिका / संनिनदिषिका
तुमुँन्
सन्निनदिषितुम् / संनिनदिषितुम्
तव्य
सन्निनदिषितव्यः / संनिनदिषितव्यः - सन्निनदिषितव्या / संनिनदिषितव्या
तृच्
सन्निनदिषिता / संनिनदिषिता - सन्निनदिषित्री / संनिनदिषित्री
ल्यप्
सन्निनदिष्य / संनिनदिष्य
क्तवतुँ
सन्निनदिषितवान् / संनिनदिषितवान् - सन्निनदिषितवती / संनिनदिषितवती
क्त
सन्निनदिषितः / संनिनदिषितः - सन्निनदिषिता / संनिनदिषिता
शतृँ
सन्निनदिषन् / संनिनदिषन् - सन्निनदिषन्ती / संनिनदिषन्ती
यत्
सन्निनदिष्यः / संनिनदिष्यः - सन्निनदिष्या / संनिनदिष्या
अच्
सन्निनदिषः / संनिनदिषः - सन्निनदिषा - संनिनदिषा
घञ्
सन्निनदिषः / संनिनदिषः
सन्निनदिषा / संनिनदिषा


സനാദി പ്രത്യയ്

ഉപസർഗങ്ങൾ