കൃദന്ത - श्रङ्क् + सन् + णिच् - श्रकिँ गतौ - भ्वादिः - सेट्


 
കൃത പ്രത്യയ്
കൃദന്ത
ल्युट्
शिश्रङ्किषणम्
अनीयर्
शिश्रङ्किषणीयः - शिश्रङ्किषणीया
ण्वुल्
शिश्रङ्किषकः - शिश्रङ्किषिका
तुमुँन्
शिश्रङ्किषयितुम्
तव्य
शिश्रङ्किषयितव्यः - शिश्रङ्किषयितव्या
तृच्
शिश्रङ्किषयिता - शिश्रङ्किषयित्री
क्त्वा
शिश्रङ्किषयित्वा
क्तवतुँ
शिश्रङ्किषितवान् - शिश्रङ्किषितवती
क्त
शिश्रङ्किषितः - शिश्रङ्किषिता
शतृँ
शिश्रङ्किषयन् - शिश्रङ्किषयन्ती
शानच्
शिश्रङ्किषयमाणः - शिश्रङ्किषयमाणा
यत्
शिश्रङ्किष्यः - शिश्रङ्किष्या
अच्
शिश्रङ्किषः - शिश्रङ्किषा
शिश्रङ्किषा


സനാദി പ്രത്യയ്

ഉപസർഗങ്ങൾ