കൃദന്ത - वि + ह्राद् - ह्रादँ अव्यक्ते शब्दे - भ्वादिः - सेट्


 
കൃത പ്രത്യയ്
കൃദന്ത
ल्युट्
विह्रादनम्
अनीयर्
विह्रादनीयः - विह्रादनीया
ण्वुल्
विह्रादकः - विह्रादिका
तुमुँन्
विह्रादितुम्
तव्य
विह्रादितव्यः - विह्रादितव्या
तृच्
विह्रादिता - विह्रादित्री
ल्यप्
विह्राद्य
क्तवतुँ
विह्रादितवान् - विह्रादितवती
क्त
विह्रादितः - विह्रादिता
शानच्
विह्रादमानः - विह्रादमाना
ण्यत्
विह्राद्यः - विह्राद्या
अच्
विह्रादः - विह्रादा
घञ्
विह्रादः
विह्रादा


സനാദി പ്രത്യയ്

ഉപസർഗങ്ങൾ