കൃദന്ത - बिल् - बिलँ भेदने - चुरादिः - सेट्


 
കൃത പ്രത്യയ്
കൃദന്ത
ल्युट्
बेलनम्
अनीयर्
बेलनीयः - बेलनीया
ण्वुल्
बेलकः - बेलिका
तुमुँन्
बेलयितुम्
तव्य
बेलयितव्यः - बेलयितव्या
तृच्
बेलयिता - बेलयित्री
क्त्वा
बेलयित्वा
क्तवतुँ
बेलितवान् - बेलितवती
क्त
बेलितः - बेलिता
शतृँ
बेलयन् - बेलयन्ती
शानच्
बेलयमानः - बेलयमाना
यत्
बेल्यः - बेल्या
अच्
बेलः - बेला
युच्
बेलना


സനാദി പ്രത്യയ്

ഉപസർഗങ്ങൾ


മറ്റുള്ളവ