കൃദന്ത - नि + दण्ड - दण्ड दण्डनिपाते - चुरादिः - सेट्


 
കൃത പ്രത്യയ്
കൃദന്ത
ल्युट्
निदन्डनम्
अनीयर्
निदन्डनीयः - निदन्डनीया
ण्वुल्
निदन्डकः - निदन्डिका
तुमुँन्
निदन्डयितुम् / निदन्डितुम्
तव्य
निदन्डयितव्यः / निदन्डितव्यः - निदन्डयितव्या / निदन्डितव्या
तृच्
निदन्डयिता / निदन्डिता - निदन्डयित्री / निदन्डित्री
ल्यप्
निदन्ड्य
क्तवतुँ
निदन्डितवान् - निदन्डितवती
क्त
निदन्डितः - निदन्डिता
शतृँ
निदन्डयन् / निदन्डन् - निदन्डयन्ती / निदन्डन्ती
शानच्
निदन्डयमानः / निदन्डमानः - निदन्डयमाना / निदन्डमाना
यत्
निदन्ड्यः - निदन्ड्या
अच्
निदन्डः - निदन्डा
घञ्
निदन्डः
क्तिन्
निदन्टिः / निदन्ट्टिः
युच्
निदन्डना


സനാദി പ്രത്യയ്

ഉപസർഗങ്ങൾ