കൃദന്ത - नि + कच् - कचँ बन्धने - भ्वादिः - सेट्


 
കൃത പ്രത്യയ്
കൃദന്ത
ल्युट्
निकचनम्
अनीयर्
निकचनीयः - निकचनीया
ण्वुल्
निकाचकः - निकाचिका
तुमुँन्
निकचितुम्
तव्य
निकचितव्यः - निकचितव्या
तृच्
निकचिता - निकचित्री
ल्यप्
निकच्य
क्तवतुँ
निकचितवान् - निकचितवती
क्त
निकचितः - निकचिता
शानच्
निकचमानः - निकचमाना
ण्यत्
निकाच्यः - निकाच्या
अच्
निकचः - निकचा
घञ्
निकाचः
क्तिन्
निकक्तिः


സനാദി പ്രത്യയ്

ഉപസർഗങ്ങൾ