കൃദന്ത - निस् + शक् + यङ् + णिच् + सन् + णिच् - शकॢँ शक्तौ - स्वादिः - अनिट्


 
കൃത പ്രത്യയ്
കൃദന്ത
ल्युट्
निःशाशक्ययिषणम् / निश्शाशक्ययिषणम्
अनीयर्
निःशाशक्ययिषणीयः / निश्शाशक्ययिषणीयः - निःशाशक्ययिषणीया / निश्शाशक्ययिषणीया
ण्वुल्
निःशाशक्ययिषकः / निश्शाशक्ययिषकः - निःशाशक्ययिषिका / निश्शाशक्ययिषिका
तुमुँन्
निःशाशक्ययिषयितुम् / निश्शाशक्ययिषयितुम्
तव्य
निःशाशक्ययिषयितव्यः / निश्शाशक्ययिषयितव्यः - निःशाशक्ययिषयितव्या / निश्शाशक्ययिषयितव्या
तृच्
निःशाशक्ययिषयिता / निश्शाशक्ययिषयिता - निःशाशक्ययिषयित्री / निश्शाशक्ययिषयित्री
ल्यप्
निःशाशक्ययिषय्य / निश्शाशक्ययिषय्य
क्तवतुँ
निःशाशक्ययिषितवान् / निश्शाशक्ययिषितवान् - निःशाशक्ययिषितवती / निश्शाशक्ययिषितवती
क्त
निःशाशक्ययिषितः / निश्शाशक्ययिषितः - निःशाशक्ययिषिता / निश्शाशक्ययिषिता
शतृँ
निःशाशक्ययिषयन् / निश्शाशक्ययिषयन् - निःशाशक्ययिषयन्ती / निश्शाशक्ययिषयन्ती
शानच्
निःशाशक्ययिषयमाणः / निश्शाशक्ययिषयमाणः - निःशाशक्ययिषयमाणा / निश्शाशक्ययिषयमाणा
यत्
निःशाशक्ययिष्यः / निश्शाशक्ययिष्यः - निःशाशक्ययिष्या / निश्शाशक्ययिष्या
अच्
निःशाशक्ययिषः / निश्शाशक्ययिषः - निःशाशक्ययिषा - निश्शाशक्ययिषा
घञ्
निःशाशक्ययिषः / निश्शाशक्ययिषः
निःशाशक्ययिषा / निश्शाशक्ययिषा


സനാദി പ്രത്യയ്

ഉപസർഗങ്ങൾ


മറ്റുള്ളവ