കൃദന്ത - निस् + कच् + सन् - कचँ बन्धने - भ्वादिः - सेट्


 
കൃത പ്രത്യയ്
കൃദന്ത
ल्युट्
निश्चिकचिषणम्
अनीयर्
निश्चिकचिषणीयः - निश्चिकचिषणीया
ण्वुल्
निश्चिकचिषकः - निश्चिकचिषिका
तुमुँन्
निश्चिकचिषितुम्
तव्य
निश्चिकचिषितव्यः - निश्चिकचिषितव्या
तृच्
निश्चिकचिषिता - निश्चिकचिषित्री
ल्यप्
निश्चिकचिष्य
क्तवतुँ
निश्चिकचिषितवान् - निश्चिकचिषितवती
क्त
निश्चिकचिषितः - निश्चिकचिषिता
शानच्
निश्चिकचिषमाणः - निश्चिकचिषमाणा
यत्
निश्चिकचिष्यः - निश्चिकचिष्या
अच्
निश्चिकचिषः - निश्चिकचिषा
घञ्
निश्चिकचिषः
निश्चिकचिषा


സനാദി പ്രത്യയ്

ഉപസർഗങ്ങൾ