കൃദന്ത - निर् + मङ्क् + सन् + णिच् - मकिँ मण्डने - भ्वादिः - सेट्


 
കൃത പ്രത്യയ്
കൃദന്ത
ल्युट्
निर्मिमङ्किषणम्
अनीयर्
निर्मिमङ्किषणीयः - निर्मिमङ्किषणीया
ण्वुल्
निर्मिमङ्किषकः - निर्मिमङ्किषिका
तुमुँन्
निर्मिमङ्किषयितुम्
तव्य
निर्मिमङ्किषयितव्यः - निर्मिमङ्किषयितव्या
तृच्
निर्मिमङ्किषयिता - निर्मिमङ्किषयित्री
ल्यप्
निर्मिमङ्किषय्य
क्तवतुँ
निर्मिमङ्किषितवान् - निर्मिमङ्किषितवती
क्त
निर्मिमङ्किषितः - निर्मिमङ्किषिता
शतृँ
निर्मिमङ्किषयन् - निर्मिमङ्किषयन्ती
शानच्
निर्मिमङ्किषयमाणः - निर्मिमङ्किषयमाणा
यत्
निर्मिमङ्किष्यः - निर्मिमङ्किष्या
अच्
निर्मिमङ्किषः - निर्मिमङ्किषा
निर्मिमङ्किषा


സനാദി പ്രത്യയ്

ഉപസർഗങ്ങൾ