കൃദന്ത - धूष् - धूषँ कान्तिकरणे इत्येके - चुरादिः - सेट्


 
കൃത പ്രത്യയ്
കൃദന്ത
ल्युट्
धूषणम्
अनीयर्
धूषणीयः - धूषणीया
ण्वुल्
धूषकः - धूषिका
तुमुँन्
धूषयितुम्
तव्य
धूषयितव्यः - धूषयितव्या
तृच्
धूषयिता - धूषयित्री
क्त्वा
धूषयित्वा
क्तवतुँ
धूषितवान् - धूषितवती
क्त
धूषितः - धूषिता
शतृँ
धूषयन् - धूषयन्ती
शानच्
धूषयमाणः - धूषयमाणा
यत्
धूष्यः - धूष्या
अच्
धूषः - धूषा
युच्
धूषणा


സനാദി പ്രത്യയ്

ഉപസർഗങ്ങൾ