കൃദന്ത - त्सर् - त्सरँ छद्मगतौ - भ्वादिः - सेट्


 
കൃത പ്രത്യയ്
കൃദന്ത
ल्युट्
त्सरणम्
अनीयर्
त्सरणीयः - त्सरणीया
ण्वुल्
त्सारकः - त्सारिका
तुमुँन्
त्सरितुम्
तव्य
त्सरितव्यः - त्सरितव्या
तृच्
त्सरिता - त्सरित्री
क्त्वा
त्सरित्वा
क्तवतुँ
त्सरितवान् - त्सरितवती
क्त
त्सरितः - त्सरिता
शतृँ
त्सरन् - त्सरन्ती
ण्यत्
त्सार्यः - त्सार्या
अच्
त्सरः - त्सरा
घञ्
त्सारः
क्तिन्
त्सर्तिः


സനാദി പ്രത്യയ്

ഉപസർഗങ്ങൾ