കൃദന്ത - कित् + सन् + णिच् - कितँ निवासे रोगापनयने च - भ्वादिः - सेट्


 
കൃത പ്രത്യയ്
കൃദന്ത
ल्युट्
चिकित्सिषणम् / चिकितिषणम् / चिकेतिषणम्
अनीयर्
चिकित्सिषणीयः / चिकितिषणीयः / चिकेतिषणीयः - चिकित्सिषणीया / चिकितिषणीया / चिकेतिषणीया
ण्वुल्
चिकित्सिषकः / चिकितिषकः / चिकेतिषकः - चिकित्सिषिका / चिकितिषिका / चिकेतिषिका
तुमुँन्
चिकित्सिषयितुम् / चिकितिषयितुम् / चिकेतिषयितुम्
तव्य
चिकित्सिषयितव्यः / चिकितिषयितव्यः / चिकेतिषयितव्यः - चिकित्सिषयितव्या / चिकितिषयितव्या / चिकेतिषयितव्या
तृच्
चिकित्सिषयिता / चिकितिषयिता / चिकेतिषयिता - चिकित्सिषयित्री / चिकितिषयित्री / चिकेतिषयित्री
क्त्वा
चिकित्सिषयित्वा / चिकितिषयित्वा / चिकेतिषयित्वा
क्तवतुँ
चिकित्सिषितवान् / चिकितिषितवान् / चिकेतिषितवान् - चिकित्सिषितवती / चिकितिषितवती / चिकेतिषितवती
क्त
चिकित्सिषितः / चिकितिषितः / चिकेतिषितः - चिकित्सिषिता / चिकितिषिता / चिकेतिषिता
शतृँ
चिकित्सिषयन् / चिकितिषयन् / चिकेतिषयन् - चिकित्सिषयन्ती / चिकितिषयन्ती / चिकेतिषयन्ती
शानच्
चिकित्सिषयमाणः / चिकितिषयमाणः / चिकेतिषयमाणः - चिकित्सिषयमाणा / चिकितिषयमाणा / चिकेतिषयमाणा
यत्
चिकित्सिष्यः - चिकित्सिष्या
अच्
चिकित्सिषः / चिकितिषः / चिकेतिषः - चिकित्सिषा - चिकितिषा - चिकेतिषा
चिकित्सिषा


സനാദി പ്രത്യയ്

ഉപസർഗങ്ങൾ


മറ്റുള്ളവ