കൃദന്ത - कण्ठ् - कठिँ शोके - भ्वादिः - सेट्


 
കൃത പ്രത്യയ്
കൃദന്ത
ल्युट्
कण्ठनम्
अनीयर्
कण्ठनीयः - कण्ठनीया
ण्वुल्
कण्ठकः - कण्ठिका
तुमुँन्
कण्ठितुम्
तव्य
कण्ठितव्यः - कण्ठितव्या
तृच्
कण्ठिता - कण्ठित्री
क्त्वा
कण्ठित्वा
क्तवतुँ
कण्ठितवान् - कण्ठितवती
क्त
कण्ठितः - कण्ठिता
शानच्
कण्ठमानः - कण्ठमाना
ण्यत्
कण्ठ्यः - कण्ठ्या
अच्
कण्ठः - कण्ठा
घञ्
कण्ठः
कण्ठा


സനാദി പ്രത്യയ്

ഉപസർഗങ്ങൾ


മറ്റുള്ളവ