കൃദന്ത - कड्ड् - कड्डँ कार्कश्ये - भ्वादिः - सेट्


 
കൃത പ്രത്യയ്
കൃദന്ത
ल्युट्
कड्डनम्
अनीयर्
कड्डनीयः - कड्डनीया
ण्वुल्
कड्डकः - कड्डिका
तुमुँन्
कड्डितुम्
तव्य
कड्डितव्यः - कड्डितव्या
तृच्
कड्डिता - कड्डित्री
क्त्वा
कड्डित्वा
क्तवतुँ
कड्डितवान् - कड्डितवती
क्त
कड्डितः - कड्डिता
शतृँ
कड्डन् - कड्डन्ती
ण्यत्
कड्ड्यः - कड्ड्या
अच्
कड्डः - कड्डा
घञ्
कड्डः
कड्डा


സനാദി പ്രത്യയ്

ഉപസർഗങ്ങൾ