കൃദന്ത - अभि + छृप् + सन् - छृपँ सन्दीपने इत्येके - चुरादिः - सेट्


 
കൃത പ്രത്യയ്
കൃദന്ത
ल्युट्
अभिचिच्छर्पयिषणम्
अनीयर्
अभिचिच्छर्पयिषणीयः - अभिचिच्छर्पयिषणीया
ण्वुल्
अभिचिच्छर्पयिषकः - अभिचिच्छर्पयिषिका
तुमुँन्
अभिचिच्छर्पयिषितुम्
तव्य
अभिचिच्छर्पयिषितव्यः - अभिचिच्छर्पयिषितव्या
तृच्
अभिचिच्छर्पयिषिता - अभिचिच्छर्पयिषित्री
ल्यप्
अभिचिच्छर्पयिष्य
क्तवतुँ
अभिचिच्छर्पयिषितवान् - अभिचिच्छर्पयिषितवती
क्त
अभिचिच्छर्पयिषितः - अभिचिच्छर्पयिषिता
शतृँ
अभिचिच्छर्पयिषन् - अभिचिच्छर्पयिषन्ती
शानच्
अभिचिच्छर्पयिषमाणः - अभिचिच्छर्पयिषमाणा
यत्
अभिचिच्छर्पयिष्यः - अभिचिच्छर्पयिष्या
अच्
अभिचिच्छर्पयिषः - अभिचिच्छर्पयिषा
घञ्
अभिचिच्छर्पयिषः
अभिचिच्छर्पयिषा


സനാദി പ്രത്യയ്

ഉപസർഗങ്ങൾ