കൃദന്ത - अङ्क् + णिच् + सन् + णिच् - अकिँ लक्षणे - भ्वादिः - सेट्


 
കൃത പ്രത്യയ്
കൃദന്ത
ल्युट्
अञ्चिकयिषणम्
अनीयर्
अञ्चिकयिषणीयः - अञ्चिकयिषणीया
ण्वुल्
अञ्चिकयिषकः - अञ्चिकयिषिका
तुमुँन्
अञ्चिकयिषयितुम्
तव्य
अञ्चिकयिषयितव्यः - अञ्चिकयिषयितव्या
तृच्
अञ्चिकयिषयिता - अञ्चिकयिषयित्री
क्त्वा
अञ्चिकयिषयित्वा
क्तवतुँ
अञ्चिकयिषितवान् - अञ्चिकयिषितवती
क्त
अञ्चिकयिषितः - अञ्चिकयिषिता
शतृँ
अञ्चिकयिषयन् - अञ्चिकयिषयन्ती
शानच्
अञ्चिकयिषयमाणः - अञ्चिकयिषयमाणा
यत्
अञ्चिकयिष्यः - अञ्चिकयिष्या
अच्
अञ्चिकयिषः - अञ्चिकयिषा
अञ्चिकयिषा


സനാദി പ്രത്യയ്

ഉപസർഗങ്ങൾ