സംസ്കൃത കൃത പ്രത്യയ് വ്യായാമം - ശരിയോ തെറ്റോ

ശരിയോ തെറ്റോ

दुस् + वा + णिच् - वा गतिगन्धनयोः अदादिः + शानच् (नपुं) = दुर्वाजयमानम्
दुस् + वा + णिच् - वा गतिगन्धनयोः अदादिः + शतृँ (स्त्री) = दुर्वापयन्ती
दुस् + वा + णिच् - वा गतिगन्धनयोः अदादिः + तव्य (पुं) = दुर्वाजयितव्यः
दुस् + वा + णिच् - वा गतिगन्धनयोः अदादिः + अनीयर् (नपुं) = दुर्वाजा / दुर्वापा
दुस् + वा + णिच् - वा गतिगन्धनयोः अदादिः + यत् (पुं) = दुर्वाज्यः