സംസ്കൃത കൃത പ്രത്യയ് വ്യായാമം - ശരിയോ തെറ്റോ

ശരിയോ തെറ്റോ

चित् - चितीँ सञ्ज्ञाने भ्वादिः + ण्वुल् (स्त्री) = चेतनीयः
चित् - चितीँ सञ्ज्ञाने भ्वादिः + क्त (नपुं) = चेतित्री
चित् - चितीँ सञ्ज्ञाने भ्वादिः + क्तिन् = चित्तिः
चित् - चितीँ सञ्ज्ञाने भ्वादिः + तव्य (स्त्री) = चेतितृ
चित् - चितीँ सञ्ज्ञाने भ्वादिः + तुमुँन् = चेतितुम्