सु + द्राख् + यङ्लुक् ધાતુ રૂપ - द्राखृँ शोषणालमर्थ्योः - भ्वादिः - લઙ્ લકાર
કર્તરિ પ્રયોગ પરસ્મૈ પદ
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
કર્મણિ પ્રયોગ આત્મને પદ
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
કર્તરિ પ્રયોગ પરસ્મૈ પદ
એક.
દ્વિ
બહુ.
પ્રથમ
स्वदाद्राखीत् / स्वदाद्राखीद् / स्वदाद्राक् / स्वदाद्राग्
स्वदाद्राक्ताम्
स्वदाद्राखुः
મધ્યમ
स्वदाद्राखीः / स्वदाद्राक् / स्वदाद्राग्
स्वदाद्राक्तम्
स्वदाद्राक्त
ઉત્તમ
स्वदाद्राखम्
स्वदाद्राख्व
स्वदाद्राख्म
કર્મણિ પ્રયોગ આત્મને પદ
એક.
દ્વિ
બહુ.
પ્રથમ
स्वदाद्राख्यत
स्वदाद्राख्येताम्
स्वदाद्राख्यन्त
મધ્યમ
स्वदाद्राख्यथाः
स्वदाद्राख्येथाम्
स्वदाद्राख्यध्वम्
ઉત્તમ
स्वदाद्राख्ये
स्वदाद्राख्यावहि
स्वदाद्राख्यामहि
સનાદિ પ્રત્યય
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
ઉપસર્ગો