परा + पा + यङ्लुक् + सन् ધાતુ રૂપ - લૃઙ્ લકાર
पा रक्षणे - अदादिः
કર્તરિ પ્રયોગ પરસ્મૈ પદ
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
કર્મણિ પ્રયોગ આત્મને પદ
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
કર્તરિ પ્રયોગ પરસ્મૈ પદ
એક.
દ્વિ
બહુ.
પ્રથમ
परापापेषिष्यत् / परापापेषिष्यद्
परापापेषिष्यताम्
परापापेषिष्यन्
મધ્યમ
परापापेषिष्यः
परापापेषिष्यतम्
परापापेषिष्यत
ઉત્તમ
परापापेषिष्यम्
परापापेषिष्याव
परापापेषिष्याम
કર્મણિ પ્રયોગ આત્મને પદ
એક.
દ્વિ
બહુ.
પ્રથમ
परापापेषिष्यत
परापापेषिष्येताम्
परापापेषिष्यन्त
મધ્યમ
परापापेषिष्यथाः
परापापेषिष्येथाम्
परापापेषिष्यध्वम्
ઉત્તમ
परापापेषिष्ये
परापापेषिष्यावहि
परापापेषिष्यामहि
સનાદિ પ્રત્યય
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
ઉપસર્ગો