निस् + स्तुच् + यङ्लुक् + णिच् ધાતુ રૂપ - ष्टुचँ प्रसादे - भ्वादिः - લૃઙ્ લકાર
કર્તરિ પ્રયોગ પરસ્મૈ પદ
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
કર્તરિ પ્રયોગ આત્મને પદ
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
કર્મણિ પ્રયોગ આત્મને પદ
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
કર્તરિ પ્રયોગ પરસ્મૈ પદ
એક.
દ્વિ
બહુ.
પ્રથમ
निरतोष्टोचयिष्यत् / निरतोष्टोचयिष्यद्
निरतोष्टोचयिष्यताम्
निरतोष्टोचयिष्यन्
મધ્યમ
निरतोष्टोचयिष्यः
निरतोष्टोचयिष्यतम्
निरतोष्टोचयिष्यत
ઉત્તમ
निरतोष्टोचयिष्यम्
निरतोष्टोचयिष्याव
निरतोष्टोचयिष्याम
કર્તરિ પ્રયોગ આત્મને પદ
એક.
દ્વિ
બહુ.
પ્રથમ
निरतोष्टोचयिष्यत
निरतोष्टोचयिष्येताम्
निरतोष्टोचयिष्यन्त
મધ્યમ
निरतोष्टोचयिष्यथाः
निरतोष्टोचयिष्येथाम्
निरतोष्टोचयिष्यध्वम्
ઉત્તમ
निरतोष्टोचयिष्ये
निरतोष्टोचयिष्यावहि
निरतोष्टोचयिष्यामहि
કર્મણિ પ્રયોગ આત્મને પદ
એક.
દ્વિ
બહુ.
પ્રથમ
निरतोष्टोचिष्यत / निरतोष्टोचयिष्यत
निरतोष्टोचिष्येताम् / निरतोष्टोचयिष्येताम्
निरतोष्टोचिष्यन्त / निरतोष्टोचयिष्यन्त
મધ્યમ
निरतोष्टोचिष्यथाः / निरतोष्टोचयिष्यथाः
निरतोष्टोचिष्येथाम् / निरतोष्टोचयिष्येथाम्
निरतोष्टोचिष्यध्वम् / निरतोष्टोचयिष्यध्वम्
ઉત્તમ
निरतोष्टोचिष्ये / निरतोष्टोचयिष्ये
निरतोष्टोचिष्यावहि / निरतोष्टोचयिष्यावहि
निरतोष्टोचिष्यामहि / निरतोष्टोचयिष्यामहि
સનાદિ પ્રત્યય
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
ઉપસર્ગો