आङ् + कु ધાતુ રૂપ - कुङ् शब्दे - भ्वादिः - આશીર્લિઙ્ લકાર
કર્તરિ પ્રયોગ આત્મને પદ
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
કર્મણિ પ્રયોગ આત્મને પદ
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
કર્તરિ પ્રયોગ આત્મને પદ
એક.
દ્વિ
બહુ.
પ્રથમ
आकोषीष्ट
आकोषीयास्ताम्
आकोषीरन्
મધ્યમ
आकोषीष्ठाः
आकोषीयास्थाम्
आकोषीढ्वम्
ઉત્તમ
आकोषीय
आकोषीवहि
आकोषीमहि
કર્મણિ પ્રયોગ આત્મને પદ
એક.
દ્વિ
બહુ.
પ્રથમ
आकाविषीष्ट / आकोषीष्ट
आकाविषीयास्ताम् / आकोषीयास्ताम्
आकाविषीरन् / आकोषीरन्
મધ્યમ
आकाविषीष्ठाः / आकोषीष्ठाः
आकाविषीयास्थाम् / आकोषीयास्थाम्
आकाविषीढ्वम् / आकाविषीध्वम् / आकोषीढ्वम्
ઉત્તમ
आकाविषीय / आकोषीय
आकाविषीवहि / आकोषीवहि
आकाविषीमहि / आकोषीमहि
સનાદિ પ્રત્યય
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
ઉપસર્ગો