अपि + श्लङ्क् + णिच् + सन् + णिच् ધાતુ રૂપ - श्लकिँ गतौ गत्यर्थः - भ्वादिः - લૃઙ્ લકાર


 
 

કર્તરિ પ્રયોગ પરસ્મૈ પદ

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

કર્તરિ પ્રયોગ આત્મને પદ

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

કર્મણિ પ્રયોગ આત્મને પદ

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

કર્તરિ પ્રયોગ પરસ્મૈ પદ

 
એક.
દ્વિ
બહુ.
પ્રથમ
अप्यशिश्लङ्कयिषयिष्यत् / अप्यशिश्लङ्कयिषयिष्यद्
अप्यशिश्लङ्कयिषयिष्यताम्
अप्यशिश्लङ्कयिषयिष्यन्
મધ્યમ
अप्यशिश्लङ्कयिषयिष्यः
अप्यशिश्लङ्कयिषयिष्यतम्
अप्यशिश्लङ्कयिषयिष्यत
ઉત્તમ
अप्यशिश्लङ्कयिषयिष्यम्
अप्यशिश्लङ्कयिषयिष्याव
अप्यशिश्लङ्कयिषयिष्याम
 

કર્તરિ પ્રયોગ આત્મને પદ

 
એક.
દ્વિ
બહુ.
પ્રથમ
अप्यशिश्लङ्कयिषयिष्यत
अप्यशिश्लङ्कयिषयिष्येताम्
अप्यशिश्लङ्कयिषयिष्यन्त
મધ્યમ
अप्यशिश्लङ्कयिषयिष्यथाः
अप्यशिश्लङ्कयिषयिष्येथाम्
अप्यशिश्लङ्कयिषयिष्यध्वम्
ઉત્તમ
अप्यशिश्लङ्कयिषयिष्ये
अप्यशिश्लङ्कयिषयिष्यावहि
अप्यशिश्लङ्कयिषयिष्यामहि
 

કર્મણિ પ્રયોગ આત્મને પદ

 
એક.
દ્વિ
બહુ.
પ્રથમ
अप्यशिश्लङ्कयिषिष्यत / अप्यशिश्लङ्कयिषयिष्यत
अप्यशिश्लङ्कयिषिष्येताम् / अप्यशिश्लङ्कयिषयिष्येताम्
अप्यशिश्लङ्कयिषिष्यन्त / अप्यशिश्लङ्कयिषयिष्यन्त
મધ્યમ
अप्यशिश्लङ्कयिषिष्यथाः / अप्यशिश्लङ्कयिषयिष्यथाः
अप्यशिश्लङ्कयिषिष्येथाम् / अप्यशिश्लङ्कयिषयिष्येथाम्
अप्यशिश्लङ्कयिषिष्यध्वम् / अप्यशिश्लङ्कयिषयिष्यध्वम्
ઉત્તમ
अप्यशिश्लङ्कयिषिष्ये / अप्यशिश्लङ्कयिषयिष्ये
अप्यशिश्लङ्कयिषिष्यावहि / अप्यशिश्लङ्कयिषयिष्यावहि
अप्यशिश्लङ्कयिषिष्यामहि / अप्यशिश्लङ्कयिषयिष्यामहि
 


સનાદિ પ્રત્યય

ઉપસર્ગો