સંસ્કૃત સંજ્ઞા મહાવરાઓ - અસાધારણ શબ્દ પસંદ કરો
અસાધારણ શબ્દ પસંદ કરો
चक्रवाल ( પુલ્લિંગ )
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
સંબોધન
દ્વિતીયા
તૃતીયા
ચતુર્થી
પંચમી
ષષ્ઠી
સપ્તમી
એક.
દ્વિ
બહુ.
પ્રથમા
चक्रवालः
चक्रवालौ
चक्रवालाः
સંબોધન
चक्रवाल
चक्रवालौ
चक्रवालाः
દ્વિતીયા
चक्रवालम्
चक्रवालौ
चक्रवालान्
તૃતીયા
चक्रवालेन
चक्रवालाभ्याम्
चक्रवालैः
ચતુર્થી
चक्रवालाय
चक्रवालाभ्याम्
चक्रवालेभ्यः
પંચમી
चक्रवालात् / चक्रवालाद्
चक्रवालाभ्याम्
चक्रवालेभ्यः
ષષ્ઠી
चक्रवालस्य
चक्रवालयोः
चक्रवालानाम्
સપ્તમી
चक्रवाले
चक्रवालयोः
चक्रवालेषु