शत्रु - (पुं) ની સરખામણી
પ્રથમા એકવચન
शत्रुः
शम्भुः
धेनुः
मधु
बहु
स्वयम्भु
પ્રથમા દ્વિ વચન
शत्रू
शम्भू
धेनू
मधुनी
बहुनी
स्वयम्भुनी
પ્રથમા બહુવચન
शत्रवः
शम्भवः
धेनवः
मधूनि
बहूनि
स्वयम्भूनि
સંબોધન એકવચન
शत्रो
शम्भो
धेनो
मधो / मधु
बहो / बहु
स्वयम्भो / स्वयम्भु
સંબોધન દ્વિ વચન
शत्रू
शम्भू
धेनू
मधुनी
बहुनी
स्वयम्भुनी
સંબોધન બહુવચન
शत्रवः
शम्भवः
धेनवः
मधूनि
बहूनि
स्वयम्भूनि
દ્વિતીયા એકવચન
शत्रुम्
शम्भुम्
धेनुम्
मधु
बहु
स्वयम्भु
દ્વિતીયા દ્વિ વચન
शत्रू
शम्भू
धेनू
मधुनी
बहुनी
स्वयम्भुनी
દ્વિતીયા બહુવચન
शत्रून्
शम्भून्
धेनूः
मधूनि
बहूनि
स्वयम्भूनि
તૃતીયા એકવચન
शत्रुणा
शम्भुना
धेन्वा
मधुना
बहुना
स्वयम्भुना
તૃતીયા દ્વિ વચન
शत्रुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
बहुभ्याम्
स्वयम्भुभ्याम्
તૃતીયા બહુવચન
शत्रुभिः
शम्भुभिः
धेनुभिः
मधुभिः
बहुभिः
स्वयम्भुभिः
ચતુર્થી એકવચન
शत्रवे
शम्भवे
धेन्वै / धेनवे
मधुने
बहवे / बहुने
स्वयम्भवे / स्वयम्भुने
ચતુર્થી દ્વિ વચન
शत्रुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
बहुभ्याम्
स्वयम्भुभ्याम्
ચતુર્થી બહુવચન
शत्रुभ्यः
शम्भुभ्यः
धेनुभ्यः
मधुभ्यः
बहुभ्यः
स्वयम्भुभ्यः
પંચમી એકવચન
शत्रोः
शम्भोः
धेन्वाः / धेनोः
मधुनः
बहोः / बहुनः
स्वयम्भोः / स्वयम्भुनः
પંચમી દ્વિ વચન
शत्रुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
बहुभ्याम्
स्वयम्भुभ्याम्
પંચમી બહુવચન
शत्रुभ्यः
शम्भुभ्यः
धेनुभ्यः
मधुभ्यः
बहुभ्यः
स्वयम्भुभ्यः
ષષ્ઠી એકવચન
शत्रोः
शम्भोः
धेन्वाः / धेनोः
मधुनः
बहोः / बहुनः
स्वयम्भोः / स्वयम्भुनः
ષષ્ઠી દ્વિ વચન
शत्र्वोः
शम्भ्वोः
धेन्वोः
मधुनोः
बह्वोः / बहुनोः
स्वयम्भुवोः / स्वयम्भुनोः
ષષ્ઠી બહુવચન
शत्रूणाम्
शम्भूनाम्
धेनूनाम्
मधूनाम्
बहूनाम्
स्वयम्भूनाम्
સપ્તમી એકવચન
शत्रौ
शम्भौ
धेन्वाम् / धेनौ
मधुनि
बहौ / बहुनि
स्वयम्भौ / स्वयम्भुनि
સપ્તમી દ્વિ વચન
शत्र्वोः
शम्भ्वोः
धेन्वोः
मधुनोः
बह्वोः / बहुनोः
स्वयम्भुवोः / स्वयम्भुनोः
સપ્તમી બહુવચન
शत्रुषु
शम्भुषु
धेनुषु
मधुषु
बहुषु
स्वयम्भुषु
પ્રથમા એકવચન
शत्रुः
शम्भुः
धेनुः
मधु
बहु
स्वयम्भु
પ્રથમા દ્વિ વચન
शत्रू
शम्भू
धेनू
मधुनी
बहुनी
स्वयम्भुनी
પ્રથમા બહુવચન
शत्रवः
शम्भवः
धेनवः
मधूनि
बहूनि
स्वयम्भूनि
સંબોધન એકવચન
शत्रो
शम्भो
धेनो
मधो / मधु
बहो / बहु
स्वयम्भो / स्वयम्भु
સંબોધન દ્વિ વચન
शत्रू
शम्भू
धेनू
मधुनी
बहुनी
स्वयम्भुनी
સંબોધન બહુવચન
शत्रवः
शम्भवः
धेनवः
मधूनि
बहूनि
स्वयम्भूनि
દ્વિતીયા એકવચન
शत्रुम्
शम्भुम्
धेनुम्
मधु
बहु
स्वयम्भु
દ્વિતીયા દ્વિ વચન
शत्रू
शम्भू
धेनू
मधुनी
बहुनी
स्वयम्भुनी
દ્વિતીયા બહુવચન
शत्रून्
शम्भून्
धेनूः
मधूनि
बहूनि
स्वयम्भूनि
તૃતીયા એકવચન
शत्रुणा
शम्भुना
धेन्वा
मधुना
बहुना
स्वयम्भुना
તૃતીયા દ્વિ વચન
शत्रुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
बहुभ्याम्
स्वयम्भुभ्याम्
તૃતીયા બહુવચન
शत्रुभिः
शम्भुभिः
धेनुभिः
मधुभिः
बहुभिः
स्वयम्भुभिः
ચતુર્થી એકવચન
शत्रवे
शम्भवे
धेन्वै / धेनवे
मधुने
बहवे / बहुने
स्वयम्भवे / स्वयम्भुने
ચતુર્થી દ્વિ વચન
शत्रुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
बहुभ्याम्
स्वयम्भुभ्याम्
ચતુર્થી બહુવચન
शत्रुभ्यः
शम्भुभ्यः
धेनुभ्यः
मधुभ्यः
बहुभ्यः
स्वयम्भुभ्यः
પંચમી એકવચન
शत्रोः
शम्भोः
धेन्वाः / धेनोः
मधुनः
बहोः / बहुनः
स्वयम्भोः / स्वयम्भुनः
પંચમી દ્વિ વચન
शत्रुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
बहुभ्याम्
स्वयम्भुभ्याम्
પંચમી બહુવચન
शत्रुभ्यः
शम्भुभ्यः
धेनुभ्यः
मधुभ्यः
बहुभ्यः
स्वयम्भुभ्यः
ષષ્ઠી એકવચન
शत्रोः
शम्भोः
धेन्वाः / धेनोः
मधुनः
बहोः / बहुनः
स्वयम्भोः / स्वयम्भुनः
ષષ્ઠી દ્વિ વચન
शत्र्वोः
शम्भ्वोः
धेन्वोः
मधुनोः
बह्वोः / बहुनोः
स्वयम्भुवोः / स्वयम्भुनोः
ષષ્ઠી બહુવચન
शत्रूणाम्
शम्भूनाम्
धेनूनाम्
मधूनाम्
बहूनाम्
स्वयम्भूनाम्
સપ્તમી એકવચન
शत्रौ
शम्भौ
धेन्वाम् / धेनौ
मधुनि
बहौ / बहुनि
स्वयम्भौ / स्वयम्भुनि
સપ્તમી દ્વિ વચન
शत्र्वोः
शम्भ्वोः
धेन्वोः
मधुनोः
बह्वोः / बहुनोः
स्वयम्भुवोः / स्वयम्भुनोः
સપ્તમી બહુવચન
शत्रुषु
शम्भुषु
धेनुषु
मधुषु
बहुषु
स्वयम्भुषु