शत्रु શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
शत्रुः
शत्रू
शत्रवः
સંબોધન
शत्रो
शत्रू
शत्रवः
દ્વિતીયા
शत्रुम्
शत्रू
शत्रून्
તૃતીયા
शत्रुणा
शत्रुभ्याम्
शत्रुभिः
ચતુર્થી
शत्रवे
शत्रुभ्याम्
शत्रुभ्यः
પંચમી
शत्रोः
शत्रुभ्याम्
शत्रुभ्यः
ષષ્ઠી
शत्रोः
शत्र्वोः
शत्रूणाम्
સપ્તમી
शत्रौ
शत्र्वोः
शत्रुषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
शत्रुः
शत्रू
शत्रवः
સંબોધન
शत्रो
शत्रू
शत्रवः
દ્વિતીયા
शत्रुम्
शत्रू
शत्रून्
તૃતીયા
शत्रुणा
शत्रुभ्याम्
शत्रुभिः
ચતુર્થી
शत्रवे
शत्रुभ्याम्
शत्रुभ्यः
પંચમી
शत्रोः
शत्रुभ्याम्
शत्रुभ्यः
ષષ્ઠી
शत्रोः
शत्र्वोः
शत्रूणाम्
સપ્તમી
शत्रौ
शत्र्वोः
शत्रुषु