કૃદંતો - कच् + यङ्लुक् + णिच् + सन् + णिच् - कचँ बन्धने - भ्वादिः - सेट्


 
કૃત પ્રત્યય
કૃદંતો
ल्युट्
चाकाचयिषणम्
अनीयर्
चाकाचयिषणीयः - चाकाचयिषणीया
ण्वुल्
चाकाचयिषकः - चाकाचयिषिका
तुमुँन्
चाकाचयिषयितुम्
तव्य
चाकाचयिषयितव्यः - चाकाचयिषयितव्या
तृच्
चाकाचयिषयिता - चाकाचयिषयित्री
क्त्वा
चाकाचयिषयित्वा
क्तवतुँ
चाकाचयिषितवान् - चाकाचयिषितवती
क्त
चाकाचयिषितः - चाकाचयिषिता
शतृँ
चाकाचयिषयन् - चाकाचयिषयन्ती
शानच्
चाकाचयिषयमाणः - चाकाचयिषयमाणा
यत्
चाकाचयिष्यः - चाकाचयिष्या
अच्
चाकाचयिषः - चाकाचयिषा
घञ्
चाकाचयिषः
चाकाचयिषा


સનાદિ પ્રત્યય

ઉપસર્ગો