કૃદંતો - कच् + यङ्लुक् + सन् - कचँ बन्धने - भ्वादिः - सेट्


 
કૃત પ્રત્યય
કૃદંતો
ल्युट्
चाकचिषणम्
अनीयर्
चाकचिषणीयः - चाकचिषणीया
ण्वुल्
चाकचिषकः - चाकचिषिका
तुमुँन्
चाकचिषितुम्
तव्य
चाकचिषितव्यः - चाकचिषितव्या
तृच्
चाकचिषिता - चाकचिषित्री
क्त्वा
चाकचिषित्वा
क्तवतुँ
चाकचिषितवान् - चाकचिषितवती
क्त
चाकचिषितः - चाकचिषिता
शतृँ
चाकचिषन् - चाकचिषन्ती
यत्
चाकचिष्यः - चाकचिष्या
अच्
चाकचिषः - चाकचिषा
घञ्
चाकचिषः
चाकचिषा


સનાદિ પ્રત્યય

ઉપસર્ગો