કૃદંતો - सम् + नद् + यङ् + णिच् - णदँ अव्यक्ते शब्दे - भ्वादिः - सेट्


 
કૃત પ્રત્યય
કૃદંતો
ल्युट्
सन्नानदनम् / संनानदनम्
अनीयर्
सन्नानदनीयः / संनानदनीयः - सन्नानदनीया / संनानदनीया
ण्वुल्
सन्नानदकः / संनानदकः - सन्नानदिका / संनानदिका
तुमुँन्
सन्नानद्ययितुम् / संनानद्ययितुम्
तव्य
सन्नानद्ययितव्यः / संनानद्ययितव्यः - सन्नानद्ययितव्या / संनानद्ययितव्या
तृच्
सन्नानद्ययिता / संनानद्ययिता - सन्नानद्ययित्री / संनानद्ययित्री
ल्यप्
सन्नानद्य / संनानद्य
क्तवतुँ
सन्नानद्यितवान् / संनानद्यितवान् - सन्नानद्यितवती / संनानद्यितवती
क्त
सन्नानद्यितः / संनानद्यितः - सन्नानद्यिता / संनानद्यिता
शतृँ
सन्नानद्ययन् / संनानद्ययन् - सन्नानद्ययन्ती / संनानद्ययन्ती
शानच्
सन्नानद्ययमानः / संनानद्ययमानः - सन्नानद्ययमाना / संनानद्ययमाना
यत्
सन्नानद्यः / संनानद्यः - सन्नानद्या / संनानद्या
अच्
सन्नानदः / संनानदः - सन्नानदा - संनानदा
सन्नानदा / संनानदा


સનાદિ પ્રત્યય

ઉપસર્ગો