કૃદંતો - नि + श्वच् - श्वचँ गतौ - भ्वादिः - सेट्


 
કૃત પ્રત્યય
કૃદંતો
ल्युट्
निश्वचनम्
अनीयर्
निश्वचनीयः - निश्वचनीया
ण्वुल्
निश्वाचकः - निश्वाचिका
तुमुँन्
निश्वचितुम्
तव्य
निश्वचितव्यः - निश्वचितव्या
तृच्
निश्वचिता - निश्वचित्री
ल्यप्
निश्वच्य
क्तवतुँ
निश्वचितवान् - निश्वचितवती
क्त
निश्वचितः - निश्वचिता
शानच्
निश्वचमानः - निश्वचमाना
ण्यत्
निश्वाच्यः - निश्वाच्या
अच्
निश्वचः - निश्वचा
घञ्
निश्वाचः
क्तिन्
निश्वक्तिः


સનાદિ પ્રત્યય

ઉપસર્ગો