કૃદંતો - नन्द् + णिच् + सन् + णिच् - टुनदिँ समृद्धौ - भ्वादिः - सेट्


 
કૃત પ્રત્યય
કૃદંતો
ल्युट्
निनन्दयिषणम्
अनीयर्
निनन्दयिषणीयः - निनन्दयिषणीया
ण्वुल्
निनन्दयिषकः - निनन्दयिषिका
तुमुँन्
निनन्दयिषयितुम्
तव्य
निनन्दयिषयितव्यः - निनन्दयिषयितव्या
तृच्
निनन्दयिषयिता - निनन्दयिषयित्री
क्त्वा
निनन्दयिषयित्वा
क्तवतुँ
निनन्दयिषितवान् - निनन्दयिषितवती
क्त
निनन्दयिषितः - निनन्दयिषिता
शतृँ
निनन्दयिषयन् - निनन्दयिषयन्ती
शानच्
निनन्दयिषयमाणः - निनन्दयिषयमाणा
यत्
निनन्दयिष्यः - निनन्दयिष्या
अच्
निनन्दयिषः - निनन्दयिषा
निनन्दयिषा


સનાદિ પ્રત્યય

ઉપસર્ગો