કૃદંતો - उप + लुण्ट् - लुण्टँ स्तेये - चुरादिः - सेट्


 
કૃત પ્રત્યય
કૃદંતો
ल्युट्
उपलुण्टनम्
अनीयर्
उपलुण्टनीयः - उपलुण्टनीया
ण्वुल्
उपलुण्टकः - उपलुण्टिका
तुमुँन्
उपलुण्टयितुम्
तव्य
उपलुण्टयितव्यः - उपलुण्टयितव्या
तृच्
उपलुण्टयिता - उपलुण्टयित्री
ल्यप्
उपलुण्ट्य
क्तवतुँ
उपलुण्टितवान् - उपलुण्टितवती
क्त
उपलुण्टितः - उपलुण्टिता
शतृँ
उपलुण्टयन् - उपलुण्टयन्ती
शानच्
उपलुण्टयमानः - उपलुण्टयमाना
यत्
उपलुण्ट्यः - उपलुण्ट्या
अच्
उपलुण्टः - उपलुण्टा
युच्
उपलुण्टना


સનાદિ પ્રત્યય

ઉપસર્ગો


અન્ય