કૃદંતો - आङ् + कच् + सन् + णिच् - कचँ बन्धने - भ्वादिः - सेट्


 
કૃત પ્રત્યય
કૃદંતો
ल्युट्
आचिकचिषणम्
अनीयर्
आचिकचिषणीयः - आचिकचिषणीया
ण्वुल्
आचिकचिषकः - आचिकचिषिका
तुमुँन्
आचिकचिषयितुम्
तव्य
आचिकचिषयितव्यः - आचिकचिषयितव्या
तृच्
आचिकचिषयिता - आचिकचिषयित्री
ल्यप्
आचिकचिषय्य
क्तवतुँ
आचिकचिषितवान् - आचिकचिषितवती
क्त
आचिकचिषितः - आचिकचिषिता
शतृँ
आचिकचिषयन् - आचिकचिषयन्ती
शानच्
आचिकचिषयमाणः - आचिकचिषयमाणा
यत्
आचिकचिष्यः - आचिकचिष्या
अच्
आचिकचिषः - आचिकचिषा
आचिकचिषा


સનાદિ પ્રત્યય

ઉપસર્ગો