કૃદંતો - अव + नद् - णदँ अव्यक्ते शब्दे - भ्वादिः - सेट्


 
કૃત પ્રત્યય
કૃદંતો
ल्युट्
अवनदनम्
अनीयर्
अवनदनीयः - अवनदनीया
ण्वुल्
अवनादकः - अवनादिका
तुमुँन्
अवनदितुम्
तव्य
अवनदितव्यः - अवनदितव्या
तृच्
अवनदिता - अवनदित्री
ल्यप्
अवनद्य
क्तवतुँ
अवनदितवान् - अवनदितवती
क्त
अवनदितः - अवनदिता
शतृँ
अवनदन् - अवनदन्ती
ण्यत्
अवनाद्यः - अवनाद्या
अच्
अवनदः - अवनदी
घञ्
अवनादः
क्तिन्
अवनत्तिः


સનાદિ પ્રત્યય

ઉપસર્ગો