કૃદંતો - अभि + उत् + जीव् - जीवँ प्राणधारणे - भ्वादिः - सेट्


 
કૃત પ્રત્યય
કૃદંતો
ल्युट्
अभ्युज्जीवनम्
अनीयर्
अभ्युज्जीवनीयः - अभ्युज्जीवनीया
ण्वुल्
अभ्युज्जीवकः - अभ्युज्जीविका
तुमुँन्
अभ्युज्जीवितुम्
तव्य
अभ्युज्जीवितव्यः - अभ्युज्जीवितव्या
तृच्
अभ्युज्जीविता - अभ्युज्जीवित्री
ल्यप्
अभ्युज्जीव्य
क्तवतुँ
अभ्युज्जीवितवान् - अभ्युज्जीवितवती
क्त
अभ्युज्जीवितः - अभ्युज्जीविता
शतृँ
अभ्युज्जीवन् - अभ्युज्जीवन्ती
ण्यत्
अभ्युज्जीव्यः - अभ्युज्जीव्या
घञ्
अभ्युज्जीवः
अभ्युज्जीवः - अभ्युज्जीवा
क्तिन्
अभ्युज्ज्यूतिः


સનાદિ પ્રત્યય

ઉપસર્ગો