Conjugation of स्तोम् - स्तोमँ श्लाघायाम् - चुरादिः - Active Voice


 
 

Present Tense Parasmai Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Present Tense Atmane Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Perfect Past Tense Parasmai Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Perfect Past Tense Atmane Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Perifrastic Future Tense Parasmai Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Perifrastic Future Tense Atmane Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Future Tense Parasmai Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Future Tense Atmane Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Imperative Mood Parasmai Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Imperative Mood Atmane Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Imperfect Past Tense Parasmai Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Imperfect Past Tense Atmane Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Potential Mood Parasmai Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Potential Mood Atmane Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Benedictive Mood Parasmai Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Benedictive Mood Atmane Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Aorist Past Tense Parasmai Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Aorist Past Tense Atmane Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Conditional Mood Parasmai Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Conditional Mood Atmane Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Present Tense Parasmai Pada

 
Sing.
Dual
Plu.
Third
स्तुमयति
स्तुमयतः
स्तुमयन्ति
Second
स्तुमयसि
स्तुमयथः
स्तुमयथ
First
स्तुमयामि
स्तुमयावः
स्तुमयामः
 

Present Tense Atmane Pada

 
Sing.
Dual
Plu.
Third
स्तुमयते
स्तुमयेते
स्तुमयन्ते
Second
स्तुमयसे
स्तुमयेथे
स्तुमयध्वे
First
स्तुमये
स्तुमयावहे
स्तुमयामहे
 

Perfect Past Tense Parasmai Pada

 
Sing.
Dual
Plu.
Third
स्तुमयाञ्चकार / स्तुमयांचकार / स्तुमयाम्बभूव / स्तुमयांबभूव / स्तुमयामास
स्तुमयाञ्चक्रतुः / स्तुमयांचक्रतुः / स्तुमयाम्बभूवतुः / स्तुमयांबभूवतुः / स्तुमयामासतुः
स्तुमयाञ्चक्रुः / स्तुमयांचक्रुः / स्तुमयाम्बभूवुः / स्तुमयांबभूवुः / स्तुमयामासुः
Second
स्तुमयाञ्चकर्थ / स्तुमयांचकर्थ / स्तुमयाम्बभूविथ / स्तुमयांबभूविथ / स्तुमयामासिथ
स्तुमयाञ्चक्रथुः / स्तुमयांचक्रथुः / स्तुमयाम्बभूवथुः / स्तुमयांबभूवथुः / स्तुमयामासथुः
स्तुमयाञ्चक्र / स्तुमयांचक्र / स्तुमयाम्बभूव / स्तुमयांबभूव / स्तुमयामास
First
स्तुमयाञ्चकर / स्तुमयांचकर / स्तुमयाञ्चकार / स्तुमयांचकार / स्तुमयाम्बभूव / स्तुमयांबभूव / स्तुमयामास
स्तुमयाञ्चकृव / स्तुमयांचकृव / स्तुमयाम्बभूविव / स्तुमयांबभूविव / स्तुमयामासिव
स्तुमयाञ्चकृम / स्तुमयांचकृम / स्तुमयाम्बभूविम / स्तुमयांबभूविम / स्तुमयामासिम
 

Perfect Past Tense Atmane Pada

 
Sing.
Dual
Plu.
Third
स्तुमयाञ्चक्रे / स्तुमयांचक्रे / स्तुमयाम्बभूव / स्तुमयांबभूव / स्तुमयामास
स्तुमयाञ्चक्राते / स्तुमयांचक्राते / स्तुमयाम्बभूवतुः / स्तुमयांबभूवतुः / स्तुमयामासतुः
स्तुमयाञ्चक्रिरे / स्तुमयांचक्रिरे / स्तुमयाम्बभूवुः / स्तुमयांबभूवुः / स्तुमयामासुः
Second
स्तुमयाञ्चकृषे / स्तुमयांचकृषे / स्तुमयाम्बभूविथ / स्तुमयांबभूविथ / स्तुमयामासिथ
स्तुमयाञ्चक्राथे / स्तुमयांचक्राथे / स्तुमयाम्बभूवथुः / स्तुमयांबभूवथुः / स्तुमयामासथुः
स्तुमयाञ्चकृढ्वे / स्तुमयांचकृढ्वे / स्तुमयाम्बभूव / स्तुमयांबभूव / स्तुमयामास
First
स्तुमयाञ्चक्रे / स्तुमयांचक्रे / स्तुमयाम्बभूव / स्तुमयांबभूव / स्तुमयामास
स्तुमयाञ्चकृवहे / स्तुमयांचकृवहे / स्तुमयाम्बभूविव / स्तुमयांबभूविव / स्तुमयामासिव
स्तुमयाञ्चकृमहे / स्तुमयांचकृमहे / स्तुमयाम्बभूविम / स्तुमयांबभूविम / स्तुमयामासिम
 

Perifrastic Future Tense Parasmai Pada

 
Sing.
Dual
Plu.
Third
स्तुमयिता
स्तुमयितारौ
स्तुमयितारः
Second
स्तुमयितासि
स्तुमयितास्थः
स्तुमयितास्थ
First
स्तुमयितास्मि
स्तुमयितास्वः
स्तुमयितास्मः
 

Perifrastic Future Tense Atmane Pada

 
Sing.
Dual
Plu.
Third
स्तुमयिता
स्तुमयितारौ
स्तुमयितारः
Second
स्तुमयितासे
स्तुमयितासाथे
स्तुमयिताध्वे
First
स्तुमयिताहे
स्तुमयितास्वहे
स्तुमयितास्महे
 

Future Tense Parasmai Pada

 
Sing.
Dual
Plu.
Third
स्तुमयिष्यति
स्तुमयिष्यतः
स्तुमयिष्यन्ति
Second
स्तुमयिष्यसि
स्तुमयिष्यथः
स्तुमयिष्यथ
First
स्तुमयिष्यामि
स्तुमयिष्यावः
स्तुमयिष्यामः
 

Future Tense Atmane Pada

 
Sing.
Dual
Plu.
Third
स्तुमयिष्यते
स्तुमयिष्येते
स्तुमयिष्यन्ते
Second
स्तुमयिष्यसे
स्तुमयिष्येथे
स्तुमयिष्यध्वे
First
स्तुमयिष्ये
स्तुमयिष्यावहे
स्तुमयिष्यामहे
 

Imperative Mood Parasmai Pada

 
Sing.
Dual
Plu.
Third
स्तुमयतात् / स्तुमयताद् / स्तुमयतु
स्तुमयताम्
स्तुमयन्तु
Second
स्तुमयतात् / स्तुमयताद् / स्तुमय
स्तुमयतम्
स्तुमयत
First
स्तुमयानि
स्तुमयाव
स्तुमयाम
 

Imperative Mood Atmane Pada

 
Sing.
Dual
Plu.
Third
स्तुमयताम्
स्तुमयेताम्
स्तुमयन्ताम्
Second
स्तुमयस्व
स्तुमयेथाम्
स्तुमयध्वम्
First
स्तुमयै
स्तुमयावहै
स्तुमयामहै
 

Imperfect Past Tense Parasmai Pada

 
Sing.
Dual
Plu.
Third
अस्तुमयत् / अस्तुमयद्
अस्तुमयताम्
अस्तुमयन्
Second
अस्तुमयः
अस्तुमयतम्
अस्तुमयत
First
अस्तुमयम्
अस्तुमयाव
अस्तुमयाम
 

Imperfect Past Tense Atmane Pada

 
Sing.
Dual
Plu.
Third
अस्तुमयत
अस्तुमयेताम्
अस्तुमयन्त
Second
अस्तुमयथाः
अस्तुमयेथाम्
अस्तुमयध्वम्
First
अस्तुमये
अस्तुमयावहि
अस्तुमयामहि
 

Potential Mood Parasmai Pada

 
Sing.
Dual
Plu.
Third
स्तुमयेत् / स्तुमयेद्
स्तुमयेताम्
स्तुमयेयुः
Second
स्तुमयेः
स्तुमयेतम्
स्तुमयेत
First
स्तुमयेयम्
स्तुमयेव
स्तुमयेम
 

Potential Mood Atmane Pada

 
Sing.
Dual
Plu.
Third
स्तुमयेत
स्तुमयेयाताम्
स्तुमयेरन्
Second
स्तुमयेथाः
स्तुमयेयाथाम्
स्तुमयेध्वम्
First
स्तुमयेय
स्तुमयेवहि
स्तुमयेमहि
 

Benedictive Mood Parasmai Pada

 
Sing.
Dual
Plu.
Third
स्तुम्यात् / स्तुम्याद्
स्तुम्यास्ताम्
स्तुम्यासुः
Second
स्तुम्याः
स्तुम्यास्तम्
स्तुम्यास्त
First
स्तुम्यासम्
स्तुम्यास्व
स्तुम्यास्म
 

Benedictive Mood Atmane Pada

 
Sing.
Dual
Plu.
Third
स्तुमयिषीष्ट
स्तुमयिषीयास्ताम्
स्तुमयिषीरन्
Second
स्तुमयिषीष्ठाः
स्तुमयिषीयास्थाम्
स्तुमयिषीढ्वम् / स्तुमयिषीध्वम्
First
स्तुमयिषीय
स्तुमयिषीवहि
स्तुमयिषीमहि
 

Aorist Past Tense Parasmai Pada

 
Sing.
Dual
Plu.
Third
अतुस्तुमत् / अतुस्तुमद्
अतुस्तुमताम्
अतुस्तुमन्
Second
अतुस्तुमः
अतुस्तुमतम्
अतुस्तुमत
First
अतुस्तुमम्
अतुस्तुमाव
अतुस्तुमाम
 

Aorist Past Tense Atmane Pada

 
Sing.
Dual
Plu.
Third
अतुस्तुमत
अतुस्तुमेताम्
अतुस्तुमन्त
Second
अतुस्तुमथाः
अतुस्तुमेथाम्
अतुस्तुमध्वम्
First
अतुस्तुमे
अतुस्तुमावहि
अतुस्तुमामहि
 

Conditional Mood Parasmai Pada

 
Sing.
Dual
Plu.
Third
अस्तुमयिष्यत् / अस्तुमयिष्यद्
अस्तुमयिष्यताम्
अस्तुमयिष्यन्
Second
अस्तुमयिष्यः
अस्तुमयिष्यतम्
अस्तुमयिष्यत
First
अस्तुमयिष्यम्
अस्तुमयिष्याव
अस्तुमयिष्याम
 

Conditional Mood Atmane Pada

 
Sing.
Dual
Plu.
Third
अस्तुमयिष्यत
अस्तुमयिष्येताम्
अस्तुमयिष्यन्त
Second
अस्तुमयिष्यथाः
अस्तुमयिष्येथाम्
अस्तुमयिष्यध्वम्
First
अस्तुमयिष्ये
अस्तुमयिष्यावहि
अस्तुमयिष्यामहि