Conjugation of श्वङ्क् - श्वकिँ गत्यर्थः - भ्वादिः - Passive Voice Benedictive Mood Atmane Pada


 
 
Singular
Dual
Plural
Third Person
Second Person
First Person
 
Sing.
Dual
Plu.
Third
श्वङ्किषीष्ट
श्वङ्किषीयास्ताम्
श्वङ्किषीरन्
Second
श्वङ्किषीष्ठाः
श्वङ्किषीयास्थाम्
श्वङ्किषीध्वम्
First
श्वङ्किषीय
श्वङ्किषीवहि
श्वङ्किषीमहि