Conjugation of शीक् - शीकँ भाषार्थः च - चुरादिः - Active Voice


 
 

Present Tense Parasmai Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Present Tense Atmane Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Perfect Past Tense Parasmai Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Perfect Past Tense Atmane Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Perifrastic Future Tense Parasmai Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Perifrastic Future Tense Atmane Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Future Tense Parasmai Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Future Tense Atmane Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Imperative Mood Parasmai Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Imperative Mood Atmane Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Imperfect Past Tense Parasmai Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Imperfect Past Tense Atmane Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Potential Mood Parasmai Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Potential Mood Atmane Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Benedictive Mood Parasmai Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Benedictive Mood Atmane Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Aorist Past Tense Parasmai Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Aorist Past Tense Atmane Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Conditional Mood Parasmai Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Conditional Mood Atmane Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Present Tense Parasmai Pada

 
Sing.
Dual
Plu.
Third
शीकयति / शीकति
शीकयतः / शीकतः
शीकयन्ति / शीकन्ति
Second
शीकयसि / शीकसि
शीकयथः / शीकथः
शीकयथ / शीकथ
First
शीकयामि / शीकामि
शीकयावः / शीकावः
शीकयामः / शीकामः
 

Present Tense Atmane Pada

 
Sing.
Dual
Plu.
Third
शीकयते / शीकते
शीकयेते / शीकेते
शीकयन्ते / शीकन्ते
Second
शीकयसे / शीकसे
शीकयेथे / शीकेथे
शीकयध्वे / शीकध्वे
First
शीकये / शीके
शीकयावहे / शीकावहे
शीकयामहे / शीकामहे
 

Perfect Past Tense Parasmai Pada

 
Sing.
Dual
Plu.
Third
शीकयाञ्चकार / शीकयांचकार / शीकयाम्बभूव / शीकयांबभूव / शीकयामास / शिशीक
शीकयाञ्चक्रतुः / शीकयांचक्रतुः / शीकयाम्बभूवतुः / शीकयांबभूवतुः / शीकयामासतुः / शिशीकतुः
शीकयाञ्चक्रुः / शीकयांचक्रुः / शीकयाम्बभूवुः / शीकयांबभूवुः / शीकयामासुः / शिशीकुः
Second
शीकयाञ्चकर्थ / शीकयांचकर्थ / शीकयाम्बभूविथ / शीकयांबभूविथ / शीकयामासिथ / शिशीकिथ
शीकयाञ्चक्रथुः / शीकयांचक्रथुः / शीकयाम्बभूवथुः / शीकयांबभूवथुः / शीकयामासथुः / शिशीकथुः
शीकयाञ्चक्र / शीकयांचक्र / शीकयाम्बभूव / शीकयांबभूव / शीकयामास / शिशीक
First
शीकयाञ्चकर / शीकयांचकर / शीकयाञ्चकार / शीकयांचकार / शीकयाम्बभूव / शीकयांबभूव / शीकयामास / शिशीक
शीकयाञ्चकृव / शीकयांचकृव / शीकयाम्बभूविव / शीकयांबभूविव / शीकयामासिव / शिशीकिव
शीकयाञ्चकृम / शीकयांचकृम / शीकयाम्बभूविम / शीकयांबभूविम / शीकयामासिम / शिशीकिम
 

Perfect Past Tense Atmane Pada

 
Sing.
Dual
Plu.
Third
शीकयाञ्चक्रे / शीकयांचक्रे / शीकयाम्बभूव / शीकयांबभूव / शीकयामास / शिशीके
शीकयाञ्चक्राते / शीकयांचक्राते / शीकयाम्बभूवतुः / शीकयांबभूवतुः / शीकयामासतुः / शिशीकाते
शीकयाञ्चक्रिरे / शीकयांचक्रिरे / शीकयाम्बभूवुः / शीकयांबभूवुः / शीकयामासुः / शिशीकिरे
Second
शीकयाञ्चकृषे / शीकयांचकृषे / शीकयाम्बभूविथ / शीकयांबभूविथ / शीकयामासिथ / शिशीकिषे
शीकयाञ्चक्राथे / शीकयांचक्राथे / शीकयाम्बभूवथुः / शीकयांबभूवथुः / शीकयामासथुः / शिशीकाथे
शीकयाञ्चकृढ्वे / शीकयांचकृढ्वे / शीकयाम्बभूव / शीकयांबभूव / शीकयामास / शिशीकिध्वे
First
शीकयाञ्चक्रे / शीकयांचक्रे / शीकयाम्बभूव / शीकयांबभूव / शीकयामास / शिशीके
शीकयाञ्चकृवहे / शीकयांचकृवहे / शीकयाम्बभूविव / शीकयांबभूविव / शीकयामासिव / शिशीकिवहे
शीकयाञ्चकृमहे / शीकयांचकृमहे / शीकयाम्बभूविम / शीकयांबभूविम / शीकयामासिम / शिशीकिमहे
 

Perifrastic Future Tense Parasmai Pada

 
Sing.
Dual
Plu.
Third
शीकयिता / शीकिता
शीकयितारौ / शीकितारौ
शीकयितारः / शीकितारः
Second
शीकयितासि / शीकितासि
शीकयितास्थः / शीकितास्थः
शीकयितास्थ / शीकितास्थ
First
शीकयितास्मि / शीकितास्मि
शीकयितास्वः / शीकितास्वः
शीकयितास्मः / शीकितास्मः
 

Perifrastic Future Tense Atmane Pada

 
Sing.
Dual
Plu.
Third
शीकयिता / शीकिता
शीकयितारौ / शीकितारौ
शीकयितारः / शीकितारः
Second
शीकयितासे / शीकितासे
शीकयितासाथे / शीकितासाथे
शीकयिताध्वे / शीकिताध्वे
First
शीकयिताहे / शीकिताहे
शीकयितास्वहे / शीकितास्वहे
शीकयितास्महे / शीकितास्महे
 

Future Tense Parasmai Pada

 
Sing.
Dual
Plu.
Third
शीकयिष्यति / शीकिष्यति
शीकयिष्यतः / शीकिष्यतः
शीकयिष्यन्ति / शीकिष्यन्ति
Second
शीकयिष्यसि / शीकिष्यसि
शीकयिष्यथः / शीकिष्यथः
शीकयिष्यथ / शीकिष्यथ
First
शीकयिष्यामि / शीकिष्यामि
शीकयिष्यावः / शीकिष्यावः
शीकयिष्यामः / शीकिष्यामः
 

Future Tense Atmane Pada

 
Sing.
Dual
Plu.
Third
शीकयिष्यते / शीकिष्यते
शीकयिष्येते / शीकिष्येते
शीकयिष्यन्ते / शीकिष्यन्ते
Second
शीकयिष्यसे / शीकिष्यसे
शीकयिष्येथे / शीकिष्येथे
शीकयिष्यध्वे / शीकिष्यध्वे
First
शीकयिष्ये / शीकिष्ये
शीकयिष्यावहे / शीकिष्यावहे
शीकयिष्यामहे / शीकिष्यामहे
 

Imperative Mood Parasmai Pada

 
Sing.
Dual
Plu.
Third
शीकयतात् / शीकयताद् / शीकयतु / शीकतात् / शीकताद् / शीकतु
शीकयताम् / शीकताम्
शीकयन्तु / शीकन्तु
Second
शीकयतात् / शीकयताद् / शीकय / शीकतात् / शीकताद् / शीक
शीकयतम् / शीकतम्
शीकयत / शीकत
First
शीकयानि / शीकानि
शीकयाव / शीकाव
शीकयाम / शीकाम
 

Imperative Mood Atmane Pada

 
Sing.
Dual
Plu.
Third
शीकयताम् / शीकताम्
शीकयेताम् / शीकेताम्
शीकयन्ताम् / शीकन्ताम्
Second
शीकयस्व / शीकस्व
शीकयेथाम् / शीकेथाम्
शीकयध्वम् / शीकध्वम्
First
शीकयै / शीकै
शीकयावहै / शीकावहै
शीकयामहै / शीकामहै
 

Imperfect Past Tense Parasmai Pada

 
Sing.
Dual
Plu.
Third
अशीकयत् / अशीकयद् / अशीकत् / अशीकद्
अशीकयताम् / अशीकताम्
अशीकयन् / अशीकन्
Second
अशीकयः / अशीकः
अशीकयतम् / अशीकतम्
अशीकयत / अशीकत
First
अशीकयम् / अशीकम्
अशीकयाव / अशीकाव
अशीकयाम / अशीकाम
 

Imperfect Past Tense Atmane Pada

 
Sing.
Dual
Plu.
Third
अशीकयत / अशीकत
अशीकयेताम् / अशीकेताम्
अशीकयन्त / अशीकन्त
Second
अशीकयथाः / अशीकथाः
अशीकयेथाम् / अशीकेथाम्
अशीकयध्वम् / अशीकध्वम्
First
अशीकये / अशीके
अशीकयावहि / अशीकावहि
अशीकयामहि / अशीकामहि
 

Potential Mood Parasmai Pada

 
Sing.
Dual
Plu.
Third
शीकयेत् / शीकयेद् / शीकेत् / शीकेद्
शीकयेताम् / शीकेताम्
शीकयेयुः / शीकेयुः
Second
शीकयेः / शीकेः
शीकयेतम् / शीकेतम्
शीकयेत / शीकेत
First
शीकयेयम् / शीकेयम्
शीकयेव / शीकेव
शीकयेम / शीकेम
 

Potential Mood Atmane Pada

 
Sing.
Dual
Plu.
Third
शीकयेत / शीकेत
शीकयेयाताम् / शीकेयाताम्
शीकयेरन् / शीकेरन्
Second
शीकयेथाः / शीकेथाः
शीकयेयाथाम् / शीकेयाथाम्
शीकयेध्वम् / शीकेध्वम्
First
शीकयेय / शीकेय
शीकयेवहि / शीकेवहि
शीकयेमहि / शीकेमहि
 

Benedictive Mood Parasmai Pada

 
Sing.
Dual
Plu.
Third
शीक्यात् / शीक्याद्
शीक्यास्ताम्
शीक्यासुः
Second
शीक्याः
शीक्यास्तम्
शीक्यास्त
First
शीक्यासम्
शीक्यास्व
शीक्यास्म
 

Benedictive Mood Atmane Pada

 
Sing.
Dual
Plu.
Third
शीकयिषीष्ट / शीकिषीष्ट
शीकयिषीयास्ताम् / शीकिषीयास्ताम्
शीकयिषीरन् / शीकिषीरन्
Second
शीकयिषीष्ठाः / शीकिषीष्ठाः
शीकयिषीयास्थाम् / शीकिषीयास्थाम्
शीकयिषीढ्वम् / शीकयिषीध्वम् / शीकिषीध्वम्
First
शीकयिषीय / शीकिषीय
शीकयिषीवहि / शीकिषीवहि
शीकयिषीमहि / शीकिषीमहि
 

Aorist Past Tense Parasmai Pada

 
Sing.
Dual
Plu.
Third
अशीशिकत् / अशीशिकद् / अशीकीत् / अशीकीद्
अशीशिकताम् / अशीकिष्टाम्
अशीशिकन् / अशीकिषुः
Second
अशीशिकः / अशीकीः
अशीशिकतम् / अशीकिष्टम्
अशीशिकत / अशीकिष्ट
First
अशीशिकम् / अशीकिषम्
अशीशिकाव / अशीकिष्व
अशीशिकाम / अशीकिष्म
 

Aorist Past Tense Atmane Pada

 
Sing.
Dual
Plu.
Third
अशीशिकत / अशीकिष्ट
अशीशिकेताम् / अशीकिषाताम्
अशीशिकन्त / अशीकिषत
Second
अशीशिकथाः / अशीकिष्ठाः
अशीशिकेथाम् / अशीकिषाथाम्
अशीशिकध्वम् / अशीकिढ्वम्
First
अशीशिके / अशीकिषि
अशीशिकावहि / अशीकिष्वहि
अशीशिकामहि / अशीकिष्महि
 

Conditional Mood Parasmai Pada

 
Sing.
Dual
Plu.
Third
अशीकयिष्यत् / अशीकयिष्यद् / अशीकिष्यत् / अशीकिष्यद्
अशीकयिष्यताम् / अशीकिष्यताम्
अशीकयिष्यन् / अशीकिष्यन्
Second
अशीकयिष्यः / अशीकिष्यः
अशीकयिष्यतम् / अशीकिष्यतम्
अशीकयिष्यत / अशीकिष्यत
First
अशीकयिष्यम् / अशीकिष्यम्
अशीकयिष्याव / अशीकिष्याव
अशीकयिष्याम / अशीकिष्याम
 

Conditional Mood Atmane Pada

 
Sing.
Dual
Plu.
Third
अशीकयिष्यत / अशीकिष्यत
अशीकयिष्येताम् / अशीकिष्येताम्
अशीकयिष्यन्त / अशीकिष्यन्त
Second
अशीकयिष्यथाः / अशीकिष्यथाः
अशीकयिष्येथाम् / अशीकिष्येथाम्
अशीकयिष्यध्वम् / अशीकिष्यध्वम्
First
अशीकयिष्ये / अशीकिष्ये
अशीकयिष्यावहि / अशीकिष्यावहि
अशीकयिष्यामहि / अशीकिष्यामहि