Conjugation of ली - Active Voice Benedictive Mood Atmane Pada

लीङ् श्लेषणे - दिवादिः

 
 
Singular
Dual
Plural
Third Person
Second Person
First Person
 
Sing.
Dual
Plu.
Third
लासीष्ट / लेषीष्ट
लासीयास्ताम् / लेषीयास्ताम्
लासीरन् / लेषीरन्
Second
लासीष्ठाः / लेषीष्ठाः
लासीयास्थाम् / लेषीयास्थाम्
लासीध्वम् / लेषीढ्वम्
First
लासीय / लेषीय
लासीवहि / लेषीवहि
लासीमहि / लेषीमहि