Conjugation of मी - मी गतौ - चुरादिः - Active Voice


 
 

Present Tense Parasmai Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Present Tense Atmane Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Perfect Past Tense Parasmai Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Perfect Past Tense Atmane Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Perifrastic Future Tense Parasmai Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Perifrastic Future Tense Atmane Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Future Tense Parasmai Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Future Tense Atmane Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Imperative Mood Parasmai Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Imperative Mood Atmane Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Imperfect Past Tense Parasmai Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Imperfect Past Tense Atmane Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Potential Mood Parasmai Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Potential Mood Atmane Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Benedictive Mood Parasmai Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Benedictive Mood Atmane Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Aorist Past Tense Parasmai Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Aorist Past Tense Atmane Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Conditional Mood Parasmai Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Conditional Mood Atmane Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Present Tense Parasmai Pada

 
Sing.
Dual
Plu.
Third
माययति / मयति
माययतः / मयतः
माययन्ति / मयन्ति
Second
माययसि / मयसि
माययथः / मयथः
माययथ / मयथ
First
माययामि / मयामि
माययावः / मयावः
माययामः / मयामः
 

Present Tense Atmane Pada

 
Sing.
Dual
Plu.
Third
माययते / मयते
माययेते / मयेते
माययन्ते / मयन्ते
Second
माययसे / मयसे
माययेथे / मयेथे
माययध्वे / मयध्वे
First
मायये / मये
माययावहे / मयावहे
माययामहे / मयामहे
 

Perfect Past Tense Parasmai Pada

 
Sing.
Dual
Plu.
Third
माययाञ्चकार / माययांचकार / माययाम्बभूव / माययांबभूव / माययामास / मिमाय
माययाञ्चक्रतुः / माययांचक्रतुः / माययाम्बभूवतुः / माययांबभूवतुः / माययामासतुः / मिम्यतुः
माययाञ्चक्रुः / माययांचक्रुः / माययाम्बभूवुः / माययांबभूवुः / माययामासुः / मिम्युः
Second
माययाञ्चकर्थ / माययांचकर्थ / माययाम्बभूविथ / माययांबभूविथ / माययामासिथ / मिमयिथ
माययाञ्चक्रथुः / माययांचक्रथुः / माययाम्बभूवथुः / माययांबभूवथुः / माययामासथुः / मिम्यथुः
माययाञ्चक्र / माययांचक्र / माययाम्बभूव / माययांबभूव / माययामास / मिम्य
First
माययाञ्चकर / माययांचकर / माययाञ्चकार / माययांचकार / माययाम्बभूव / माययांबभूव / माययामास / मिमय / मिमाय
माययाञ्चकृव / माययांचकृव / माययाम्बभूविव / माययांबभूविव / माययामासिव / मिम्यिव
माययाञ्चकृम / माययांचकृम / माययाम्बभूविम / माययांबभूविम / माययामासिम / मिम्यिम
 

Perfect Past Tense Atmane Pada

 
Sing.
Dual
Plu.
Third
माययाञ्चक्रे / माययांचक्रे / माययाम्बभूव / माययांबभूव / माययामास / मिम्ये
माययाञ्चक्राते / माययांचक्राते / माययाम्बभूवतुः / माययांबभूवतुः / माययामासतुः / मिम्याते
माययाञ्चक्रिरे / माययांचक्रिरे / माययाम्बभूवुः / माययांबभूवुः / माययामासुः / मिम्यिरे
Second
माययाञ्चकृषे / माययांचकृषे / माययाम्बभूविथ / माययांबभूविथ / माययामासिथ / मिम्यिषे
माययाञ्चक्राथे / माययांचक्राथे / माययाम्बभूवथुः / माययांबभूवथुः / माययामासथुः / मिम्याथे
माययाञ्चकृढ्वे / माययांचकृढ्वे / माययाम्बभूव / माययांबभूव / माययामास / मिम्यिढ्वे / मिम्यिध्वे
First
माययाञ्चक्रे / माययांचक्रे / माययाम्बभूव / माययांबभूव / माययामास / मिम्ये
माययाञ्चकृवहे / माययांचकृवहे / माययाम्बभूविव / माययांबभूविव / माययामासिव / मिम्यिवहे
माययाञ्चकृमहे / माययांचकृमहे / माययाम्बभूविम / माययांबभूविम / माययामासिम / मिम्यिमहे
 

Perifrastic Future Tense Parasmai Pada

 
Sing.
Dual
Plu.
Third
माययिता / मयिता
माययितारौ / मयितारौ
माययितारः / मयितारः
Second
माययितासि / मयितासि
माययितास्थः / मयितास्थः
माययितास्थ / मयितास्थ
First
माययितास्मि / मयितास्मि
माययितास्वः / मयितास्वः
माययितास्मः / मयितास्मः
 

Perifrastic Future Tense Atmane Pada

 
Sing.
Dual
Plu.
Third
माययिता / मयिता
माययितारौ / मयितारौ
माययितारः / मयितारः
Second
माययितासे / मयितासे
माययितासाथे / मयितासाथे
माययिताध्वे / मयिताध्वे
First
माययिताहे / मयिताहे
माययितास्वहे / मयितास्वहे
माययितास्महे / मयितास्महे
 

Future Tense Parasmai Pada

 
Sing.
Dual
Plu.
Third
माययिष्यति / मयिष्यति
माययिष्यतः / मयिष्यतः
माययिष्यन्ति / मयिष्यन्ति
Second
माययिष्यसि / मयिष्यसि
माययिष्यथः / मयिष्यथः
माययिष्यथ / मयिष्यथ
First
माययिष्यामि / मयिष्यामि
माययिष्यावः / मयिष्यावः
माययिष्यामः / मयिष्यामः
 

Future Tense Atmane Pada

 
Sing.
Dual
Plu.
Third
माययिष्यते / मयिष्यते
माययिष्येते / मयिष्येते
माययिष्यन्ते / मयिष्यन्ते
Second
माययिष्यसे / मयिष्यसे
माययिष्येथे / मयिष्येथे
माययिष्यध्वे / मयिष्यध्वे
First
माययिष्ये / मयिष्ये
माययिष्यावहे / मयिष्यावहे
माययिष्यामहे / मयिष्यामहे
 

Imperative Mood Parasmai Pada

 
Sing.
Dual
Plu.
Third
माययतात् / माययताद् / माययतु / मयतात् / मयताद् / मयतु
माययताम् / मयताम्
माययन्तु / मयन्तु
Second
माययतात् / माययताद् / मायय / मयतात् / मयताद् / मय
माययतम् / मयतम्
माययत / मयत
First
माययानि / मयानि
माययाव / मयाव
माययाम / मयाम
 

Imperative Mood Atmane Pada

 
Sing.
Dual
Plu.
Third
माययताम् / मयताम्
माययेताम् / मयेताम्
माययन्ताम् / मयन्ताम्
Second
माययस्व / मयस्व
माययेथाम् / मयेथाम्
माययध्वम् / मयध्वम्
First
माययै / मयै
माययावहै / मयावहै
माययामहै / मयामहै
 

Imperfect Past Tense Parasmai Pada

 
Sing.
Dual
Plu.
Third
अमाययत् / अमाययद् / अमयत् / अमयद्
अमाययताम् / अमयताम्
अमाययन् / अमयन्
Second
अमाययः / अमयः
अमाययतम् / अमयतम्
अमाययत / अमयत
First
अमाययम् / अमयम्
अमाययाव / अमयाव
अमाययाम / अमयाम
 

Imperfect Past Tense Atmane Pada

 
Sing.
Dual
Plu.
Third
अमाययत / अमयत
अमाययेताम् / अमयेताम्
अमाययन्त / अमयन्त
Second
अमाययथाः / अमयथाः
अमाययेथाम् / अमयेथाम्
अमाययध्वम् / अमयध्वम्
First
अमायये / अमये
अमाययावहि / अमयावहि
अमाययामहि / अमयामहि
 

Potential Mood Parasmai Pada

 
Sing.
Dual
Plu.
Third
माययेत् / माययेद् / मयेत् / मयेद्
माययेताम् / मयेताम्
माययेयुः / मयेयुः
Second
माययेः / मयेः
माययेतम् / मयेतम्
माययेत / मयेत
First
माययेयम् / मयेयम्
माययेव / मयेव
माययेम / मयेम
 

Potential Mood Atmane Pada

 
Sing.
Dual
Plu.
Third
माययेत / मयेत
माययेयाताम् / मयेयाताम्
माययेरन् / मयेरन्
Second
माययेथाः / मयेथाः
माययेयाथाम् / मयेयाथाम्
माययेध्वम् / मयेध्वम्
First
माययेय / मयेय
माययेवहि / मयेवहि
माययेमहि / मयेमहि
 

Benedictive Mood Parasmai Pada

 
Sing.
Dual
Plu.
Third
माय्यात् / माय्याद् / मीयात् / मीयाद्
माय्यास्ताम् / मीयास्ताम्
माय्यासुः / मीयासुः
Second
माय्याः / मीयाः
माय्यास्तम् / मीयास्तम्
माय्यास्त / मीयास्त
First
माय्यासम् / मीयासम्
माय्यास्व / मीयास्व
माय्यास्म / मीयास्म
 

Benedictive Mood Atmane Pada

 
Sing.
Dual
Plu.
Third
माययिषीष्ट / मयिषीष्ट
माययिषीयास्ताम् / मयिषीयास्ताम्
माययिषीरन् / मयिषीरन्
Second
माययिषीष्ठाः / मयिषीष्ठाः
माययिषीयास्थाम् / मयिषीयास्थाम्
माययिषीढ्वम् / माययिषीध्वम् / मयिषीढ्वम् / मयिषीध्वम्
First
माययिषीय / मयिषीय
माययिषीवहि / मयिषीवहि
माययिषीमहि / मयिषीमहि
 

Aorist Past Tense Parasmai Pada

 
Sing.
Dual
Plu.
Third
अमीमयत् / अमीमयद् / अमायीत् / अमायीद्
अमीमयताम् / अमायिष्टाम्
अमीमयन् / अमायिषुः
Second
अमीमयः / अमायीः
अमीमयतम् / अमायिष्टम्
अमीमयत / अमायिष्ट
First
अमीमयम् / अमायिषम्
अमीमयाव / अमायिष्व
अमीमयाम / अमायिष्म
 

Aorist Past Tense Atmane Pada

 
Sing.
Dual
Plu.
Third
अमीमयत / अमयिष्ट
अमीमयेताम् / अमयिषाताम्
अमीमयन्त / अमयिषत
Second
अमीमयथाः / अमयिष्ठाः
अमीमयेथाम् / अमयिषाथाम्
अमीमयध्वम् / अमयिढ्वम् / अमयिध्वम्
First
अमीमये / अमयिषि
अमीमयावहि / अमयिष्वहि
अमीमयामहि / अमयिष्महि
 

Conditional Mood Parasmai Pada

 
Sing.
Dual
Plu.
Third
अमाययिष्यत् / अमाययिष्यद् / अमयिष्यत् / अमयिष्यद्
अमाययिष्यताम् / अमयिष्यताम्
अमाययिष्यन् / अमयिष्यन्
Second
अमाययिष्यः / अमयिष्यः
अमाययिष्यतम् / अमयिष्यतम्
अमाययिष्यत / अमयिष्यत
First
अमाययिष्यम् / अमयिष्यम्
अमाययिष्याव / अमयिष्याव
अमाययिष्याम / अमयिष्याम
 

Conditional Mood Atmane Pada

 
Sing.
Dual
Plu.
Third
अमाययिष्यत / अमयिष्यत
अमाययिष्येताम् / अमयिष्येताम्
अमाययिष्यन्त / अमयिष्यन्त
Second
अमाययिष्यथाः / अमयिष्यथाः
अमाययिष्येथाम् / अमयिष्येथाम्
अमाययिष्यध्वम् / अमयिष्यध्वम्
First
अमाययिष्ये / अमयिष्ये
अमाययिष्यावहि / अमयिष्यावहि
अमाययिष्यामहि / अमयिष्यामहि