Conjugation of मङ्घ् + णिच् + सन् + णिच् - मघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे मघिँ कैतवे च - भ्वादिः - Imperfect Past Tense
Active Voice Parasmai Pada
Singular
Dual
Plural
Third Person
Second Person
First Person
Active Voice Atmane Pada
Singular
Dual
Plural
Third Person
Second Person
First Person
Passive Voice Atmane Pada
Singular
Dual
Plural
Third Person
Second Person
First Person
Active Voice Parasmai Pada
Sing.
Dual
Plu.
Third
अमिमङ्घयिषयत् / अमिमङ्घयिषयद्
अमिमङ्घयिषयताम्
अमिमङ्घयिषयन्
Second
अमिमङ्घयिषयः
अमिमङ्घयिषयतम्
अमिमङ्घयिषयत
First
अमिमङ्घयिषयम्
अमिमङ्घयिषयाव
अमिमङ्घयिषयाम
Active Voice Atmane Pada
Sing.
Dual
Plu.
Third
अमिमङ्घयिषयत
अमिमङ्घयिषयेताम्
अमिमङ्घयिषयन्त
Second
अमिमङ्घयिषयथाः
अमिमङ्घयिषयेथाम्
अमिमङ्घयिषयध्वम्
First
अमिमङ्घयिषये
अमिमङ्घयिषयावहि
अमिमङ्घयिषयामहि
Passive Voice Atmane Pada
Sing.
Dual
Plu.
Third
अमिमङ्घयिष्यत
अमिमङ्घयिष्येताम्
अमिमङ्घयिष्यन्त
Second
अमिमङ्घयिष्यथाः
अमिमङ्घयिष्येथाम्
अमिमङ्घयिष्यध्वम्
First
अमिमङ्घयिष्ये
अमिमङ्घयिष्यावहि
अमिमङ्घयिष्यामहि
Sanadi Suffixes
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
Prefixes