Conjugation of भू - Aorist Past Tense

भू सत्तायाम् - भ्वादिः

 
 

Active Voice Parasmai Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Passive Voice Atmane Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Active Voice Parasmai Pada

 
Sing.
Dual
Plu.
Third
अभूत् / अभूद्
अभूताम्
अभूवन्
Second
अभूः
अभूतम्
अभूत
First
अभूवम्
अभूव
अभूम
 

Passive Voice Atmane Pada

 
Sing.
Dual
Plu.
Third
अभावि
अभाविषाताम् / अभविषाताम्
अभाविषत / अभविषत
Second
अभाविष्ठाः / अभविष्ठाः
अभाविषाथाम् / अभविषाथाम्
अभाविढ्वम् / अभाविध्वम् / अभविढ्वम् / अभविध्वम्
First
अभाविषि / अभविषि
अभाविष्वहि / अभविष्वहि
अभाविष्महि / अभविष्महि
 


Sanadi Suffixes

Prefixes



Gatis