Conjugation of भू - भू प्राप्तौ - चुरादिः - Active Voice


 
 

Present Tense Parasmai Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Present Tense Atmane Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Perfect Past Tense Parasmai Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Perfect Past Tense Atmane Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Perifrastic Future Tense Parasmai Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Perifrastic Future Tense Atmane Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Future Tense Parasmai Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Future Tense Atmane Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Imperative Mood Parasmai Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Imperative Mood Atmane Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Imperfect Past Tense Parasmai Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Imperfect Past Tense Atmane Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Potential Mood Parasmai Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Potential Mood Atmane Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Benedictive Mood Parasmai Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Benedictive Mood Atmane Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Aorist Past Tense Parasmai Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Aorist Past Tense Atmane Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Conditional Mood Parasmai Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Conditional Mood Atmane Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Present Tense Parasmai Pada

 
Sing.
Dual
Plu.
Third
भावयति / भवति
भावयतः / भवतः
भावयन्ति / भवन्ति
Second
भावयसि / भवसि
भावयथः / भवथः
भावयथ / भवथ
First
भावयामि / भवामि
भावयावः / भवावः
भावयामः / भवामः
 

Present Tense Atmane Pada

 
Sing.
Dual
Plu.
Third
भावयते / भवते
भावयेते / भवेते
भावयन्ते / भवन्ते
Second
भावयसे / भवसे
भावयेथे / भवेथे
भावयध्वे / भवध्वे
First
भावये / भवे
भावयावहे / भवावहे
भावयामहे / भवामहे
 

Perfect Past Tense Parasmai Pada

 
Sing.
Dual
Plu.
Third
भावयाञ्चकार / भावयांचकार / भावयाम्बभूव / भावयांबभूव / भावयामास / बभाव
भावयाञ्चक्रतुः / भावयांचक्रतुः / भावयाम्बभूवतुः / भावयांबभूवतुः / भावयामासतुः / बभुवतुः
भावयाञ्चक्रुः / भावयांचक्रुः / भावयाम्बभूवुः / भावयांबभूवुः / भावयामासुः / बभुवुः
Second
भावयाञ्चकर्थ / भावयांचकर्थ / भावयाम्बभूविथ / भावयांबभूविथ / भावयामासिथ / बभविथ
भावयाञ्चक्रथुः / भावयांचक्रथुः / भावयाम्बभूवथुः / भावयांबभूवथुः / भावयामासथुः / बभुवथुः
भावयाञ्चक्र / भावयांचक्र / भावयाम्बभूव / भावयांबभूव / भावयामास / बभुव
First
भावयाञ्चकर / भावयांचकर / भावयाञ्चकार / भावयांचकार / भावयाम्बभूव / भावयांबभूव / भावयामास / बभव / बभाव
भावयाञ्चकृव / भावयांचकृव / भावयाम्बभूविव / भावयांबभूविव / भावयामासिव / बभुविव
भावयाञ्चकृम / भावयांचकृम / भावयाम्बभूविम / भावयांबभूविम / भावयामासिम / बभुविम
 

Perfect Past Tense Atmane Pada

 
Sing.
Dual
Plu.
Third
भावयाञ्चक्रे / भावयांचक्रे / भावयाम्बभूव / भावयांबभूव / भावयामास / बभुवे
भावयाञ्चक्राते / भावयांचक्राते / भावयाम्बभूवतुः / भावयांबभूवतुः / भावयामासतुः / बभुवाते
भावयाञ्चक्रिरे / भावयांचक्रिरे / भावयाम्बभूवुः / भावयांबभूवुः / भावयामासुः / बभुविरे
Second
भावयाञ्चकृषे / भावयांचकृषे / भावयाम्बभूविथ / भावयांबभूविथ / भावयामासिथ / बभुविषे
भावयाञ्चक्राथे / भावयांचक्राथे / भावयाम्बभूवथुः / भावयांबभूवथुः / भावयामासथुः / बभुवाथे
भावयाञ्चकृढ्वे / भावयांचकृढ्वे / भावयाम्बभूव / भावयांबभूव / भावयामास / बभुविढ्वे / बभुविध्वे
First
भावयाञ्चक्रे / भावयांचक्रे / भावयाम्बभूव / भावयांबभूव / भावयामास / बभुवे
भावयाञ्चकृवहे / भावयांचकृवहे / भावयाम्बभूविव / भावयांबभूविव / भावयामासिव / बभुविवहे
भावयाञ्चकृमहे / भावयांचकृमहे / भावयाम्बभूविम / भावयांबभूविम / भावयामासिम / बभुविमहे
 

Perifrastic Future Tense Parasmai Pada

 
Sing.
Dual
Plu.
Third
भावयिता / भविता
भावयितारौ / भवितारौ
भावयितारः / भवितारः
Second
भावयितासि / भवितासि
भावयितास्थः / भवितास्थः
भावयितास्थ / भवितास्थ
First
भावयितास्मि / भवितास्मि
भावयितास्वः / भवितास्वः
भावयितास्मः / भवितास्मः
 

Perifrastic Future Tense Atmane Pada

 
Sing.
Dual
Plu.
Third
भावयिता / भविता
भावयितारौ / भवितारौ
भावयितारः / भवितारः
Second
भावयितासे / भवितासे
भावयितासाथे / भवितासाथे
भावयिताध्वे / भविताध्वे
First
भावयिताहे / भविताहे
भावयितास्वहे / भवितास्वहे
भावयितास्महे / भवितास्महे
 

Future Tense Parasmai Pada

 
Sing.
Dual
Plu.
Third
भावयिष्यति / भविष्यति
भावयिष्यतः / भविष्यतः
भावयिष्यन्ति / भविष्यन्ति
Second
भावयिष्यसि / भविष्यसि
भावयिष्यथः / भविष्यथः
भावयिष्यथ / भविष्यथ
First
भावयिष्यामि / भविष्यामि
भावयिष्यावः / भविष्यावः
भावयिष्यामः / भविष्यामः
 

Future Tense Atmane Pada

 
Sing.
Dual
Plu.
Third
भावयिष्यते / भविष्यते
भावयिष्येते / भविष्येते
भावयिष्यन्ते / भविष्यन्ते
Second
भावयिष्यसे / भविष्यसे
भावयिष्येथे / भविष्येथे
भावयिष्यध्वे / भविष्यध्वे
First
भावयिष्ये / भविष्ये
भावयिष्यावहे / भविष्यावहे
भावयिष्यामहे / भविष्यामहे
 

Imperative Mood Parasmai Pada

 
Sing.
Dual
Plu.
Third
भावयतात् / भावयताद् / भावयतु / भवतात् / भवताद् / भवतु
भावयताम् / भवताम्
भावयन्तु / भवन्तु
Second
भावयतात् / भावयताद् / भावय / भवतात् / भवताद् / भव
भावयतम् / भवतम्
भावयत / भवत
First
भावयानि / भवानि
भावयाव / भवाव
भावयाम / भवाम
 

Imperative Mood Atmane Pada

 
Sing.
Dual
Plu.
Third
भावयताम् / भवताम्
भावयेताम् / भवेताम्
भावयन्ताम् / भवन्ताम्
Second
भावयस्व / भवस्व
भावयेथाम् / भवेथाम्
भावयध्वम् / भवध्वम्
First
भावयै / भवै
भावयावहै / भवावहै
भावयामहै / भवामहै
 

Imperfect Past Tense Parasmai Pada

 
Sing.
Dual
Plu.
Third
अभावयत् / अभावयद् / अभवत् / अभवद्
अभावयताम् / अभवताम्
अभावयन् / अभवन्
Second
अभावयः / अभवः
अभावयतम् / अभवतम्
अभावयत / अभवत
First
अभावयम् / अभवम्
अभावयाव / अभवाव
अभावयाम / अभवाम
 

Imperfect Past Tense Atmane Pada

 
Sing.
Dual
Plu.
Third
अभावयत / अभवत
अभावयेताम् / अभवेताम्
अभावयन्त / अभवन्त
Second
अभावयथाः / अभवथाः
अभावयेथाम् / अभवेथाम्
अभावयध्वम् / अभवध्वम्
First
अभावये / अभवे
अभावयावहि / अभवावहि
अभावयामहि / अभवामहि
 

Potential Mood Parasmai Pada

 
Sing.
Dual
Plu.
Third
भावयेत् / भावयेद् / भवेत् / भवेद्
भावयेताम् / भवेताम्
भावयेयुः / भवेयुः
Second
भावयेः / भवेः
भावयेतम् / भवेतम्
भावयेत / भवेत
First
भावयेयम् / भवेयम्
भावयेव / भवेव
भावयेम / भवेम
 

Potential Mood Atmane Pada

 
Sing.
Dual
Plu.
Third
भावयेत / भवेत
भावयेयाताम् / भवेयाताम्
भावयेरन् / भवेरन्
Second
भावयेथाः / भवेथाः
भावयेयाथाम् / भवेयाथाम्
भावयेध्वम् / भवेध्वम्
First
भावयेय / भवेय
भावयेवहि / भवेवहि
भावयेमहि / भवेमहि
 

Benedictive Mood Parasmai Pada

 
Sing.
Dual
Plu.
Third
भाव्यात् / भाव्याद् / भूयात् / भूयाद्
भाव्यास्ताम् / भूयास्ताम्
भाव्यासुः / भूयासुः
Second
भाव्याः / भूयाः
भाव्यास्तम् / भूयास्तम्
भाव्यास्त / भूयास्त
First
भाव्यासम् / भूयासम्
भाव्यास्व / भूयास्व
भाव्यास्म / भूयास्म
 

Benedictive Mood Atmane Pada

 
Sing.
Dual
Plu.
Third
भावयिषीष्ट / भविषीष्ट
भावयिषीयास्ताम् / भविषीयास्ताम्
भावयिषीरन् / भविषीरन्
Second
भावयिषीष्ठाः / भविषीष्ठाः
भावयिषीयास्थाम् / भविषीयास्थाम्
भावयिषीढ्वम् / भावयिषीध्वम् / भविषीढ्वम् / भविषीध्वम्
First
भावयिषीय / भविषीय
भावयिषीवहि / भविषीवहि
भावयिषीमहि / भविषीमहि
 

Aorist Past Tense Parasmai Pada

 
Sing.
Dual
Plu.
Third
अबीभवत् / अबीभवद् / अभावीत् / अभावीद्
अबीभवताम् / अभाविष्टाम्
अबीभवन् / अभाविषुः
Second
अबीभवः / अभावीः
अबीभवतम् / अभाविष्टम्
अबीभवत / अभाविष्ट
First
अबीभवम् / अभाविषम्
अबीभवाव / अभाविष्व
अबीभवाम / अभाविष्म
 

Aorist Past Tense Atmane Pada

 
Sing.
Dual
Plu.
Third
अबीभवत / अभविष्ट
अबीभवेताम् / अभविषाताम्
अबीभवन्त / अभविषत
Second
अबीभवथाः / अभविष्ठाः
अबीभवेथाम् / अभविषाथाम्
अबीभवध्वम् / अभविढ्वम् / अभविध्वम्
First
अबीभवे / अभविषि
अबीभवावहि / अभविष्वहि
अबीभवामहि / अभविष्महि
 

Conditional Mood Parasmai Pada

 
Sing.
Dual
Plu.
Third
अभावयिष्यत् / अभावयिष्यद् / अभविष्यत् / अभविष्यद्
अभावयिष्यताम् / अभविष्यताम्
अभावयिष्यन् / अभविष्यन्
Second
अभावयिष्यः / अभविष्यः
अभावयिष्यतम् / अभविष्यतम्
अभावयिष्यत / अभविष्यत
First
अभावयिष्यम् / अभविष्यम्
अभावयिष्याव / अभविष्याव
अभावयिष्याम / अभविष्याम
 

Conditional Mood Atmane Pada

 
Sing.
Dual
Plu.
Third
अभावयिष्यत / अभविष्यत
अभावयिष्येताम् / अभविष्येताम्
अभावयिष्यन्त / अभविष्यन्त
Second
अभावयिष्यथाः / अभविष्यथाः
अभावयिष्येथाम् / अभविष्येथाम्
अभावयिष्यध्वम् / अभविष्यध्वम्
First
अभावयिष्ये / अभविष्ये
अभावयिष्यावहि / अभविष्यावहि
अभावयिष्यामहि / अभविष्यामहि