Conjugation of बाध् + यङ् + णिच् + सन् + णिच् - Imperfect Past Tense
बाधृँ लोडने विलोडने - भ्वादिः
Active Voice Parasmai Pada
Singular
Dual
Plural
Third Person
Second Person
First Person
Active Voice Atmane Pada
Singular
Dual
Plural
Third Person
Second Person
First Person
Passive Voice Atmane Pada
Singular
Dual
Plural
Third Person
Second Person
First Person
Active Voice Parasmai Pada
Sing.
Dual
Plu.
Third
अबाबाध्ययिषयत् / अबाबाध्ययिषयद्
अबाबाध्ययिषयताम्
अबाबाध्ययिषयन्
Second
अबाबाध्ययिषयः
अबाबाध्ययिषयतम्
अबाबाध्ययिषयत
First
अबाबाध्ययिषयम्
अबाबाध्ययिषयाव
अबाबाध्ययिषयाम
Active Voice Atmane Pada
Sing.
Dual
Plu.
Third
अबाबाध्ययिषयत
अबाबाध्ययिषयेताम्
अबाबाध्ययिषयन्त
Second
अबाबाध्ययिषयथाः
अबाबाध्ययिषयेथाम्
अबाबाध्ययिषयध्वम्
First
अबाबाध्ययिषये
अबाबाध्ययिषयावहि
अबाबाध्ययिषयामहि
Passive Voice Atmane Pada
Sing.
Dual
Plu.
Third
अबाबाध्ययिष्यत
अबाबाध्ययिष्येताम्
अबाबाध्ययिष्यन्त
Second
अबाबाध्ययिष्यथाः
अबाबाध्ययिष्येथाम्
अबाबाध्ययिष्यध्वम्
First
अबाबाध्ययिष्ये
अबाबाध्ययिष्यावहि
अबाबाध्ययिष्यामहि
Sanadi Suffixes
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
Prefixes