Conjugation of पूर् - पूरीँ आप्यायने - चुरादिः - Active Voice


 
 

Present Tense Parasmai Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Present Tense Atmane Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Perfect Past Tense Parasmai Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Perfect Past Tense Atmane Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Perifrastic Future Tense Parasmai Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Perifrastic Future Tense Atmane Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Future Tense Parasmai Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Future Tense Atmane Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Imperative Mood Parasmai Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Imperative Mood Atmane Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Imperfect Past Tense Parasmai Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Imperfect Past Tense Atmane Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Potential Mood Parasmai Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Potential Mood Atmane Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Benedictive Mood Parasmai Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Benedictive Mood Atmane Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Aorist Past Tense Parasmai Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Aorist Past Tense Atmane Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Conditional Mood Parasmai Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Conditional Mood Atmane Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Present Tense Parasmai Pada

 
Sing.
Dual
Plu.
Third
पूरयति / पूरति
पूरयतः / पूरतः
पूरयन्ति / पूरन्ति
Second
पूरयसि / पूरसि
पूरयथः / पूरथः
पूरयथ / पूरथ
First
पूरयामि / पूरामि
पूरयावः / पूरावः
पूरयामः / पूरामः
 

Present Tense Atmane Pada

 
Sing.
Dual
Plu.
Third
पूरयते / पूरते
पूरयेते / पूरेते
पूरयन्ते / पूरन्ते
Second
पूरयसे / पूरसे
पूरयेथे / पूरेथे
पूरयध्वे / पूरध्वे
First
पूरये / पूरे
पूरयावहे / पूरावहे
पूरयामहे / पूरामहे
 

Perfect Past Tense Parasmai Pada

 
Sing.
Dual
Plu.
Third
पूरयाञ्चकार / पूरयांचकार / पूरयाम्बभूव / पूरयांबभूव / पूरयामास / पुपूर
पूरयाञ्चक्रतुः / पूरयांचक्रतुः / पूरयाम्बभूवतुः / पूरयांबभूवतुः / पूरयामासतुः / पुपूरतुः
पूरयाञ्चक्रुः / पूरयांचक्रुः / पूरयाम्बभूवुः / पूरयांबभूवुः / पूरयामासुः / पुपूरुः
Second
पूरयाञ्चकर्थ / पूरयांचकर्थ / पूरयाम्बभूविथ / पूरयांबभूविथ / पूरयामासिथ / पुपूरिथ
पूरयाञ्चक्रथुः / पूरयांचक्रथुः / पूरयाम्बभूवथुः / पूरयांबभूवथुः / पूरयामासथुः / पुपूरथुः
पूरयाञ्चक्र / पूरयांचक्र / पूरयाम्बभूव / पूरयांबभूव / पूरयामास / पुपूर
First
पूरयाञ्चकर / पूरयांचकर / पूरयाञ्चकार / पूरयांचकार / पूरयाम्बभूव / पूरयांबभूव / पूरयामास / पुपूर
पूरयाञ्चकृव / पूरयांचकृव / पूरयाम्बभूविव / पूरयांबभूविव / पूरयामासिव / पुपूरिव
पूरयाञ्चकृम / पूरयांचकृम / पूरयाम्बभूविम / पूरयांबभूविम / पूरयामासिम / पुपूरिम
 

Perfect Past Tense Atmane Pada

 
Sing.
Dual
Plu.
Third
पूरयाञ्चक्रे / पूरयांचक्रे / पूरयाम्बभूव / पूरयांबभूव / पूरयामास / पुपूरे
पूरयाञ्चक्राते / पूरयांचक्राते / पूरयाम्बभूवतुः / पूरयांबभूवतुः / पूरयामासतुः / पुपूराते
पूरयाञ्चक्रिरे / पूरयांचक्रिरे / पूरयाम्बभूवुः / पूरयांबभूवुः / पूरयामासुः / पुपूरिरे
Second
पूरयाञ्चकृषे / पूरयांचकृषे / पूरयाम्बभूविथ / पूरयांबभूविथ / पूरयामासिथ / पुपूरिषे
पूरयाञ्चक्राथे / पूरयांचक्राथे / पूरयाम्बभूवथुः / पूरयांबभूवथुः / पूरयामासथुः / पुपूराथे
पूरयाञ्चकृढ्वे / पूरयांचकृढ्वे / पूरयाम्बभूव / पूरयांबभूव / पूरयामास / पुपूरिढ्वे / पुपूरिध्वे
First
पूरयाञ्चक्रे / पूरयांचक्रे / पूरयाम्बभूव / पूरयांबभूव / पूरयामास / पुपूरे
पूरयाञ्चकृवहे / पूरयांचकृवहे / पूरयाम्बभूविव / पूरयांबभूविव / पूरयामासिव / पुपूरिवहे
पूरयाञ्चकृमहे / पूरयांचकृमहे / पूरयाम्बभूविम / पूरयांबभूविम / पूरयामासिम / पुपूरिमहे
 

Perifrastic Future Tense Parasmai Pada

 
Sing.
Dual
Plu.
Third
पूरयिता / पूरिता
पूरयितारौ / पूरितारौ
पूरयितारः / पूरितारः
Second
पूरयितासि / पूरितासि
पूरयितास्थः / पूरितास्थः
पूरयितास्थ / पूरितास्थ
First
पूरयितास्मि / पूरितास्मि
पूरयितास्वः / पूरितास्वः
पूरयितास्मः / पूरितास्मः
 

Perifrastic Future Tense Atmane Pada

 
Sing.
Dual
Plu.
Third
पूरयिता / पूरिता
पूरयितारौ / पूरितारौ
पूरयितारः / पूरितारः
Second
पूरयितासे / पूरितासे
पूरयितासाथे / पूरितासाथे
पूरयिताध्वे / पूरिताध्वे
First
पूरयिताहे / पूरिताहे
पूरयितास्वहे / पूरितास्वहे
पूरयितास्महे / पूरितास्महे
 

Future Tense Parasmai Pada

 
Sing.
Dual
Plu.
Third
पूरयिष्यति / पूरिष्यति
पूरयिष्यतः / पूरिष्यतः
पूरयिष्यन्ति / पूरिष्यन्ति
Second
पूरयिष्यसि / पूरिष्यसि
पूरयिष्यथः / पूरिष्यथः
पूरयिष्यथ / पूरिष्यथ
First
पूरयिष्यामि / पूरिष्यामि
पूरयिष्यावः / पूरिष्यावः
पूरयिष्यामः / पूरिष्यामः
 

Future Tense Atmane Pada

 
Sing.
Dual
Plu.
Third
पूरयिष्यते / पूरिष्यते
पूरयिष्येते / पूरिष्येते
पूरयिष्यन्ते / पूरिष्यन्ते
Second
पूरयिष्यसे / पूरिष्यसे
पूरयिष्येथे / पूरिष्येथे
पूरयिष्यध्वे / पूरिष्यध्वे
First
पूरयिष्ये / पूरिष्ये
पूरयिष्यावहे / पूरिष्यावहे
पूरयिष्यामहे / पूरिष्यामहे
 

Imperative Mood Parasmai Pada

 
Sing.
Dual
Plu.
Third
पूरयतात् / पूरयताद् / पूरयतु / पूरतात् / पूरताद् / पूरतु
पूरयताम् / पूरताम्
पूरयन्तु / पूरन्तु
Second
पूरयतात् / पूरयताद् / पूरय / पूरतात् / पूरताद् / पूर
पूरयतम् / पूरतम्
पूरयत / पूरत
First
पूरयाणि / पूराणि
पूरयाव / पूराव
पूरयाम / पूराम
 

Imperative Mood Atmane Pada

 
Sing.
Dual
Plu.
Third
पूरयताम् / पूरताम्
पूरयेताम् / पूरेताम्
पूरयन्ताम् / पूरन्ताम्
Second
पूरयस्व / पूरस्व
पूरयेथाम् / पूरेथाम्
पूरयध्वम् / पूरध्वम्
First
पूरयै / पूरै
पूरयावहै / पूरावहै
पूरयामहै / पूरामहै
 

Imperfect Past Tense Parasmai Pada

 
Sing.
Dual
Plu.
Third
अपूरयत् / अपूरयद् / अपूरत् / अपूरद्
अपूरयताम् / अपूरताम्
अपूरयन् / अपूरन्
Second
अपूरयः / अपूरः
अपूरयतम् / अपूरतम्
अपूरयत / अपूरत
First
अपूरयम् / अपूरम्
अपूरयाव / अपूराव
अपूरयाम / अपूराम
 

Imperfect Past Tense Atmane Pada

 
Sing.
Dual
Plu.
Third
अपूरयत / अपूरत
अपूरयेताम् / अपूरेताम्
अपूरयन्त / अपूरन्त
Second
अपूरयथाः / अपूरथाः
अपूरयेथाम् / अपूरेथाम्
अपूरयध्वम् / अपूरध्वम्
First
अपूरये / अपूरे
अपूरयावहि / अपूरावहि
अपूरयामहि / अपूरामहि
 

Potential Mood Parasmai Pada

 
Sing.
Dual
Plu.
Third
पूरयेत् / पूरयेद् / पूरेत् / पूरेद्
पूरयेताम् / पूरेताम्
पूरयेयुः / पूरेयुः
Second
पूरयेः / पूरेः
पूरयेतम् / पूरेतम्
पूरयेत / पूरेत
First
पूरयेयम् / पूरेयम्
पूरयेव / पूरेव
पूरयेम / पूरेम
 

Potential Mood Atmane Pada

 
Sing.
Dual
Plu.
Third
पूरयेत / पूरेत
पूरयेयाताम् / पूरेयाताम्
पूरयेरन् / पूरेरन्
Second
पूरयेथाः / पूरेथाः
पूरयेयाथाम् / पूरेयाथाम्
पूरयेध्वम् / पूरेध्वम्
First
पूरयेय / पूरेय
पूरयेवहि / पूरेवहि
पूरयेमहि / पूरेमहि
 

Benedictive Mood Parasmai Pada

 
Sing.
Dual
Plu.
Third
पूर्यात् / पूर्याद्
पूर्यास्ताम्
पूर्यासुः
Second
पूर्याः
पूर्यास्तम्
पूर्यास्त
First
पूर्यासम्
पूर्यास्व
पूर्यास्म
 

Benedictive Mood Atmane Pada

 
Sing.
Dual
Plu.
Third
पूरयिषीष्ट / पूरिषीष्ट
पूरयिषीयास्ताम् / पूरिषीयास्ताम्
पूरयिषीरन् / पूरिषीरन्
Second
पूरयिषीष्ठाः / पूरिषीष्ठाः
पूरयिषीयास्थाम् / पूरिषीयास्थाम्
पूरयिषीढ्वम् / पूरयिषीध्वम् / पूरिषीढ्वम् / पूरिषीध्वम्
First
पूरयिषीय / पूरिषीय
पूरयिषीवहि / पूरिषीवहि
पूरयिषीमहि / पूरिषीमहि
 

Aorist Past Tense Parasmai Pada

 
Sing.
Dual
Plu.
Third
अपूपुरत् / अपूपुरद् / अपूरीत् / अपूरीद्
अपूपुरताम् / अपूरिष्टाम्
अपूपुरन् / अपूरिषुः
Second
अपूपुरः / अपूरीः
अपूपुरतम् / अपूरिष्टम्
अपूपुरत / अपूरिष्ट
First
अपूपुरम् / अपूरिषम्
अपूपुराव / अपूरिष्व
अपूपुराम / अपूरिष्म
 

Aorist Past Tense Atmane Pada

 
Sing.
Dual
Plu.
Third
अपूपुरत / अपूरि / अपूरिष्ट
अपूपुरेताम् / अपूरिषाताम्
अपूपुरन्त / अपूरिषत
Second
अपूपुरथाः / अपूरिष्ठाः
अपूपुरेथाम् / अपूरिषाथाम्
अपूपुरध्वम् / अपूरिढ्वम् / अपूरिध्वम्
First
अपूपुरे / अपूरिषि
अपूपुरावहि / अपूरिष्वहि
अपूपुरामहि / अपूरिष्महि
 

Conditional Mood Parasmai Pada

 
Sing.
Dual
Plu.
Third
अपूरयिष्यत् / अपूरयिष्यद् / अपूरिष्यत् / अपूरिष्यद्
अपूरयिष्यताम् / अपूरिष्यताम्
अपूरयिष्यन् / अपूरिष्यन्
Second
अपूरयिष्यः / अपूरिष्यः
अपूरयिष्यतम् / अपूरिष्यतम्
अपूरयिष्यत / अपूरिष्यत
First
अपूरयिष्यम् / अपूरिष्यम्
अपूरयिष्याव / अपूरिष्याव
अपूरयिष्याम / अपूरिष्याम
 

Conditional Mood Atmane Pada

 
Sing.
Dual
Plu.
Third
अपूरयिष्यत / अपूरिष्यत
अपूरयिष्येताम् / अपूरिष्येताम्
अपूरयिष्यन्त / अपूरिष्यन्त
Second
अपूरयिष्यथाः / अपूरिष्यथाः
अपूरयिष्येथाम् / अपूरिष्येथाम्
अपूरयिष्यध्वम् / अपूरिष्यध्वम्
First
अपूरयिष्ये / अपूरिष्ये
अपूरयिष्यावहि / अपूरिष्यावहि
अपूरयिष्यामहि / अपूरिष्यामहि